sutta » sn » sn22 » Saṁyutta Nikāya 22.92

Translators: sujato

Linked Discourses 22.92

9. Theravagga
9. Senior Mendicants

Dutiyarāhulasutta

Rāhula (2nd)

Sāvatthinidānaṁ.
At Sāvatthī.

Ekamantaṁ nisinno kho āyasmā rāhulo bhagavantaṁ etadavoca:
Seated to one side, Rāhula said to the Buddha:

“kathaṁ nu kho, bhante, jānato kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhāsamatikkantaṁ santaṁ suvimuttan”ti?
“Sir, how does one know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed?”

“Yaṁ kiñci, rāhula, rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā …pe… yaṁ dūre santike vā, sabbaṁ rūpaṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya disvā anupādā vimutto hoti.
“Rāhula, when one truly sees any kind of form at all—past, future, or present; internal or external; coarse or fine; inferior or superior; far or near: <em>all</em> form—with right understanding: ‘This is not mine, I am not this, this is not my self,’ one is freed by not grasping.

Yā kāci vedanā …
One truly sees any kind of feeling …

yā kāci saññā …
perception …

ye keci saṅkhārā …
choices …

yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ viññāṇaṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya disvā anupādā vimutto hoti.
When one truly sees any kind of consciousness at all—past, future, or present; internal or external; coarse or fine; inferior or superior; far or near: <em>all</em> consciousness—with right understanding: ‘This is not mine, I am not this, this is not my self,’ one is freed by not grasping.

Evaṁ kho, rāhula, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhāsamatikkantaṁ santaṁ suvimuttan”ti.
That’s how to know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed.”

Dasamaṁ.

Theravaggo catuttho.

Tassuddānaṁ

Ānando tisso yamako,

anurādho ca vakkali;

Assaji khemako channo,

rāhulā apare duve.