sutta » sn » sn22 » Saṁyutta Nikāya 22.102

Translators: sujato

Linked Discourses 22.102

10. Pupphavagga
10. Flowers

Aniccasaññāsutta

The Perception of Impermanence

Sāvatthinidānaṁ.
At Sāvatthī.

“Aniccasaññā, bhikkhave, bhāvitā bahulīkatā sabbaṁ kāmarāgaṁ pariyādiyati, sabbaṁ rūparāgaṁ pariyādiyati, sabbaṁ bhavarāgaṁ pariyādiyati, sabbaṁ avijjaṁ pariyādiyati, sabbaṁ asmimānaṁ samūhanati.
“Mendicants, when the perception of impermanence is developed and cultivated it eliminates all desire for sensual pleasures, for rebirth in the realm of luminous form, and for rebirth in a future life. It eliminates all ignorance and eradicates all conceit ‘I am’.

Seyyathāpi, bhikkhave, saradasamaye kassako mahānaṅgalena kasanto sabbāni mūlasantānakāni sampadālento kasati;
In the autumn, a farmer ploughing with a large plough shears through all the root networks.

evameva kho, bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṁ kāmarāgaṁ pariyādiyati, sabbaṁ rūparāgaṁ pariyādiyati, sabbaṁ bhavarāgaṁ pariyādiyati, sabbaṁ avijjaṁ pariyādiyati, sabbaṁ asmimānaṁ samūhanati.
In the same way, when the perception of impermanence is developed … it eradicates all conceit ‘I am’.

Seyyathāpi, bhikkhave, pabbajalāyako pabbajaṁ lāyitvā agge gahetvā odhunāti niddhunāti nicchoṭeti;
A reed-cutter, having cut the reeds, grabs them at the top and shakes them down, shakes them about, and shakes them off.

evameva kho, bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṁ kāmarāgaṁ pariyādiyati …pe… sabbaṁ asmimānaṁ samūhanati.
In the same way, when the perception of impermanence is developed … it eradicates all conceit ‘I am’.

Seyyathāpi, bhikkhave, ambapiṇḍiyā vaṇṭacchinnāya yāni tattha ambāni vaṇṭapaṭibandhāni sabbāni tāni tadanvayāni bhavanti;
When the stalk of a bunch of mangoes is cut, all the mangoes attached to the stalk will follow along.

evameva kho, bhikkhave, aniccasaññā bhāvitā …pe… sabbaṁ asmimānaṁ samūhanati.
In the same way, when the perception of impermanence is developed … it eradicates all conceit ‘I am’.

Seyyathāpi, bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṁ tāsaṁ aggamakkhāyati;
The rafters of a bungalow all lean to the peak, slope to the peak, and meet at the peak, so the peak is said to be the topmost of them all.

evameva kho, bhikkhave, aniccasaññā bhāvitā …pe… sabbaṁ asmimānaṁ samūhanati.
In the same way, when the perception of impermanence is developed … it eradicates all conceit ‘I am’.

Seyyathāpi, bhikkhave, ye keci mūlagandhā kāḷānusārigandho tesaṁ aggamakkhāyati;
Of all kinds of fragrant root, spikenard is said to be the best.

evameva kho, bhikkhave, aniccasaññā …pe… sabbaṁ asmimānaṁ samūhanati.
In the same way, when the perception of impermanence is developed … it eradicates all conceit ‘I am’.

Seyyathāpi, bhikkhave, ye keci sāragandhā, lohitacandanaṁ tesaṁ aggamakkhāyati;
Of all kinds of fragrant heartwood, red sandalwood is said to be the best.

evameva kho, bhikkhave, aniccasaññā …pe… sabbaṁ asmimānaṁ samūhanati.
In the same way, when the perception of impermanence is developed … it eradicates all conceit ‘I am’.

Seyyathāpi, bhikkhave, ye keci pupphagandhā, vassikaṁ tesaṁ aggamakkhāyati;
Of all kinds of fragrant flower, jasmine is said to be the best.

evameva kho, bhikkhave, aniccasaññā …pe… sabbaṁ asmimānaṁ samūhanati.
In the same way, when the perception of impermanence is developed … it eradicates all conceit ‘I am’.

Seyyathāpi, bhikkhave, ye keci kuṭṭarājāno, sabbete rañño cakkavattissa anuyantā bhavanti, rājā tesaṁ cakkavatti aggamakkhāyati;
All lesser kings are vassals of a wheel-turning monarch, so the wheel-turning monarch is said to be the foremost of them all.

evameva kho, bhikkhave, aniccasaññā …pe… sabbaṁ asmimānaṁ samūhanati.
In the same way, when the perception of impermanence is developed … it eradicates all conceit ‘I am’.

Seyyathāpi, bhikkhave, yā kāci tārakarūpānaṁ pabhā, sabbā tā candimappabhāya kalaṁ nāgghanti soḷasiṁ, candappabhā tāsaṁ aggamakkhāyati;
The radiance of all the stars is not worth a sixteenth part of the moon’s radiance, so the moon’s radiance is said to be the best of them all.

evameva kho, bhikkhave, aniccasaññā …pe… sabbaṁ asmimānaṁ samūhanati.
In the same way, when the perception of impermanence is developed … it eradicates all conceit ‘I am’.

Seyyathāpi, bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nataṁ abbhussakkamāno, sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca tapate ca virocate ca;
After the rainy season the sky is clear and cloudless. And when the sun rises, it dispels all the darkness from the sky as it shines and glows and radiates.

evameva kho, bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṁ kāmarāgaṁ pariyādiyati, sabbaṁ rūparāgaṁ pariyādiyati, sabbaṁ bhavarāgaṁ pariyādiyati, sabbaṁ avijjaṁ pariyādiyati, sabbaṁ asmimānaṁ samūhanati.
In the same way, when the perception of impermanence is developed and cultivated it eliminates all desire for sensual pleasures, for rebirth in the realm of luminous form, and for rebirth in a future life. It eliminates all ignorance and eradicates all conceit ‘I am’.

Kathaṁ bhāvitā ca, bhikkhave, aniccasaññā kathaṁ bahulīkatā sabbaṁ kāmarāgaṁ pariyādiyati …pe… sabbaṁ asmimānaṁ samūhanati?
And how is the perception of impermanence developed and cultivated so that … it eradicates all conceit ‘I am’?

‘Iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo;
‘Such is form, such is the origin of form, such is the ending of form.

iti vedanā …
Such is feeling …

iti saññā …
Such is perception …

iti saṅkhārā …
Such are choices …

iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti—
Such is consciousness, such is the origin of consciousness, such is the ending of consciousness.’

evaṁ bhāvitā kho, bhikkhave, aniccasaññā evaṁ bahulīkatā sabbaṁ kāmarāgaṁ pariyādiyati, sabbaṁ rūparāgaṁ pariyādiyati, sabbaṁ bhavarāgaṁ pariyādiyati, sabbaṁ avijjaṁ pariyādiyati, sabbaṁ asmimānaṁ samūhanatī”ti.
That’s how the perception of impermanence is developed and cultivated so that it eliminates all desire for sensual pleasures, for rebirth in the realm of luminous form, and for rebirth in a future life. That’s how it eliminates all ignorance and eradicates all conceit ‘I am’.”

Dasamaṁ.

Pupphavaggo pañcamo.

Tassuddānaṁ

Nadī pupphañca pheṇañca,

gomayañca nakhāsikhaṁ;

Suddhikaṁ dve ca gaddulā,

vāsījaṭaṁ aniccatāti.

Majjhimapaṇṇāsako samatto.

Tassa majjhimapaṇṇāsakassa vagguddānaṁ

Upayo arahanto ca,

khajjanī therasavhayaṁ;

Pupphavaggena paṇṇāsa,

dutiyo tena vuccatīti.