sutta » sn » sn22 » Saṁyutta Nikāya 22.112

Translators: sujato

Linked Discourses 22.112

11. Antavagga
11. Sides

Dutiyachandappahānasutta

Giving Up Desire (2nd)

Sāvatthinidānaṁ.
At Sāvatthī.

“Rūpe, bhikkhave, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha.
“Mendicants, you should give up any desire, greed, relishing, and craving for form; and any attraction, grasping, mental fixation, insistence, and underlying tendencies.

Evaṁ taṁ rūpaṁ pahīnaṁ bhavissati ucchinnamūlaṁ …pe…
Thus that form will be given up, cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.

vedanāya …
You should give up any desire, greed, relishing, and craving for feeling …

saññāya …
perception …

saṅkhāresu yo chando …pe…
choices …

evaṁ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.

Viññāṇe yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha.
consciousness; and any attraction, grasping, mental fixation, insistence, and underlying tendencies.

Evaṁ taṁ viññāṇaṁ pahīnaṁ bhavissati ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhamman”ti.
Thus that consciousness will be given up, cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.”

Dasamaṁ.

Antavaggo paṭhamo.

Tassuddānaṁ

Anto dukkhañca sakkāyo,

pariññeyyā samaṇā duve;

Sotāpanno arahā ca,

duve ca chandappahānāti.