sutta » sn » sn22 » Saṁyutta Nikāya 22.125

Translators: sujato

Linked Discourses 22.125

12. Dhammakathikavagga
12. A Dhamma speaker

Dutiyakappasutta

With Kappa (2nd)

Sāvatthinidānaṁ.
At Sāvatthī.

Ekamantaṁ nisinno kho āyasmā kappo bhagavantaṁ etadavoca:
Seated to one side, Venerable Kappa said to the Buddha:

“kathaṁ nu kho, bhante, jānato kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhā samatikkantaṁ santaṁ suvimuttan”ti?
“Sir, how does one know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed?”

“Yaṁ kiñci, kappa, rūpaṁ atītānāgatapaccuppannaṁ …pe… sabbaṁ rūpaṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya disvā anupādāvimutto hoti.
“Kappa, one is freed by not grasping having truly seen any kind of form at all—past, future, or present; internal or external; coarse or fine; inferior or superior; far or near: <em>all</em> form—with right understanding: ‘This is not mine, I am not this, this is not my self.’

Yā kāci vedanā …
One is freed by not grasping having truly seen any kind of feeling …

yā kāci saññā …
perception …

ye keci saṅkhārā …
choices …

yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ viññāṇaṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya disvā anupādāvimutto hoti.
consciousness at all—past, future, or present; internal or external; coarse or fine; inferior or superior; far or near: <em>all</em> consciousness—with right understanding: ‘This is not mine, I am not this, this is not my self.’

Evaṁ kho, kappa, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhā samatikkantaṁ santaṁ suvimuttan”ti.
That’s how to know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed.”

Terasamaṁ.

Dhammakathikavaggo dutiyo.

Tassuddānaṁ

Avijjā vijjā dve kathikā,

Bandhanā paripucchitā duve;

Saṁyojanaṁ upādānaṁ,

Sīlaṁ sutavā dve ca kappenāti.