sutta » sn » sn22 » Saṁyutta Nikāya 22.126

Translators: sujato

Linked Discourses 22.126

13. Avijjāvagga
13. Ignorance

Samudayadhammasutta

Liable To Originate

Sāvatthinidānaṁ.
At Sāvatthī.

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā …pe… ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him:

“‘avijjā, avijjā’ti, bhante, vuccati.
“Sir, they speak of this thing called ‘ignorance’.

Katamā nu kho, bhante, avijjā;
What is ignorance?

kittāvatā ca avijjāgato hotī”ti?
And how is an ignorant person defined?”

“Idha, bhikkhu, assutavā puthujjano samudayadhammaṁ rūpaṁ ‘samudayadhammaṁ rūpan’ti yathābhūtaṁ nappajānāti;
“Mendicant, it’s when an unlearned ordinary person doesn’t truly understand form, which is liable to originate, as form which is liable to originate.

vayadhammaṁ rūpaṁ ‘vayadhammaṁ rūpan’ti yathābhūtaṁ nappajānāti;
They don’t truly understand form, which is liable to vanish, as form which is liable to vanish.

samudayavayadhammaṁ rūpaṁ ‘samudayavayadhammaṁ rūpan’ti yathābhūtaṁ nappajānāti.
They don’t truly understand form, which is liable to originate and vanish, as form which is liable to originate and vanish.

Samudayadhammaṁ vedanaṁ ‘samudayadhammā vedanā’ti yathābhūtaṁ nappajānāti;
They don’t truly understand feeling …

vayadhammaṁ vedanaṁ ‘vayadhammā vedanā’ti yathābhūtaṁ nappajānāti;

samudayavayadhammaṁ vedanaṁ ‘samudayavayadhammā vedanā’ti yathābhūtaṁ nappajānāti.

Samudayadhammaṁ saññaṁ …pe…
perception …

samudayadhamme saṅkhāre ‘samudayadhammā saṅkhārā’ti yathābhūtaṁ nappajānāti;
choices …

vayadhamme saṅkhāre ‘vayadhammā saṅkhārā’ti yathābhūtaṁ nappajānāti;

samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṁ nappajānāti.

Samudayadhammaṁ viññāṇaṁ ‘samudayadhammaṁ viññāṇan’ti yathābhūtaṁ nappajānāti;
consciousness, which is liable to originate, as consciousness which is liable to originate.

vayadhammaṁ viññāṇaṁ ‘vayadhammaṁ viññāṇan’ti yathābhūtaṁ nappajānāti;
They don’t truly understand consciousness, which is liable to vanish, as consciousness which is liable to vanish.

samudayavayadhammaṁ viññāṇaṁ ‘samudayavayadhammaṁ viññāṇan’ti yathābhūtaṁ nappajānāti.
They don’t truly understand consciousness, which is liable to originate and vanish, as consciousness which is liable to originate and vanish.

Ayaṁ vuccati, bhikkhu, avijjā;
This is called ignorance.

ettāvatā ca avijjāgato hotī”ti.
And this is how an ignorant person is defined.”

Evaṁ vutte, so bhikkhu bhagavantaṁ etadavoca:
When he said this, the mendicant said to the Buddha:

“‘vijjā, vijjā’ti, bhante, vuccati.
“Sir, they speak of this thing called ‘knowledge’.

Katamā nu kho, bhante, vijjā;
What is knowledge?

kittāvatā ca vijjāgato hotī”ti?
And how is a knowledgeable person defined?”

“Idha, bhikkhu, sutavā ariyasāvako samudayadhammaṁ rūpaṁ ‘samudayadhammaṁ rūpan’ti yathābhūtaṁ pajānāti;
“Mendicant, it’s when a learned noble disciple truly understands form, which is liable to originate, as form which is liable to originate.

vayadhammaṁ rūpaṁ ‘vayadhammaṁ rūpan’ti yathābhūtaṁ pajānāti;
They truly understand form, which is liable to vanish, as form which is liable to vanish.

samudayavayadhammaṁ rūpaṁ ‘samudayavayadhammaṁ rūpan’ti yathābhūtaṁ pajānāti.
They truly understand form, which is liable to originate and vanish, as form which is liable to originate and vanish.

Samudayadhammaṁ vedanaṁ ‘samudayadhammā vedanā’ti yathābhūtaṁ pajānāti;
They truly understand feeling …

vayadhammaṁ vedanaṁ ‘vayadhammā vedanā’ti yathābhūtaṁ pajānāti;

samudayavayadhammaṁ vedanaṁ ‘samudayavayadhammā vedanā’ti yathābhūtaṁ pajānāti.

Samudayadhammaṁ saññaṁ …
perception …

samudayadhamme saṅkhāre ‘samudayadhammā saṅkhārā’ti yathābhūtaṁ pajānāti;
choices …

vayadhamme saṅkhāre ‘vayadhammā saṅkhārā’ti yathābhūtaṁ pajānāti;

samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṁ pajānāti.

Samudayadhammaṁ viññāṇaṁ ‘samudayadhammaṁ viññāṇan’ti yathābhūtaṁ pajānāti;
consciousness, which is liable to originate, as consciousness which is liable to originate.

vayadhammaṁ viññāṇaṁ ‘vayadhammaṁ viññāṇan’ti yathābhūtaṁ pajānāti;
They truly understand consciousness, which is liable to vanish, as consciousness which is liable to vanish.

samudayavayadhammaṁ viññāṇaṁ ‘samudayavayadhammaṁ viññāṇan’ti yathābhūtaṁ pajānāti.
They truly understand consciousness, which is liable to originate and vanish, as consciousness which is liable to originate and vanish.

Ayaṁ vuccati, bhikkhu, vijjā;
This is called knowledge.

ettāvatā ca vijjāgato hotī”ti.
And this is how a knowledgeable person is defined.”

Paṭhamaṁ.