sutta » sn » sn22 » Saṁyutta Nikāya 22.128

Translators: sujato

Linked Discourses 22.128

13. Avijjāvagga
13. Ignorance

Tatiyasamudayadhammasutta

Liable To Originate (3rd)

Ekaṁ samayaṁ āyasmā ca sāriputto āyasmā ca mahākoṭṭhiko bārāṇasiyaṁ viharanti isipatane migadāye …pe…
At one time Venerable Sāriputta and Venerable Mahākoṭṭhita were staying near Varanasi, in the deer park at Isipatana. …

ekamantaṁ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṁ sāriputtaṁ etadavoca:
Mahākoṭṭhita said to Sāriputta:

“‘vijjā, vijjā’ti, āvuso sāriputta, vuccati.
“Reverend Sāriputta, they speak of this thing called ‘knowledge’.

Katamā nu kho, āvuso, vijjā;
What is knowledge?

kittāvatā ca vijjāgato hotī”ti?
And how is a knowledgeable person defined?”

“Idhāvuso, sutavā ariyasāvako samudayadhammaṁ rūpaṁ ‘samudayadhammaṁ rūpan’ti yathābhūtaṁ pajānāti; vayadhammaṁ rūpaṁ …pe… samudayavayadhammaṁ rūpaṁ ‘samudayavayadhammaṁ rūpan’ti yathābhūtaṁ pajānāti;
“Reverend, it’s when a learned noble disciple truly understands form, which is liable to originate … liable to vanish … liable to originate and vanish, as form which is liable to originate and vanish.

samudayadhammaṁ vedanaṁ …pe… samudayavayadhammā vedanā …
They truly understand feeling …

samudayadhammaṁ saññaṁ …pe…
perception …

samudayadhamme saṅkhāre … vayadhamme saṅkhāre … samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṁ pajānāti.
choices …

Samudayadhammaṁ viññāṇaṁ … vayadhammaṁ viññāṇaṁ … samudayavayadhammaṁ viññāṇaṁ ‘samudayavayadhammaṁ viññāṇan’ti yathābhūtaṁ pajānāti.
consciousness, which is liable to originate … liable to vanish … liable to originate and vanish, as consciousness which is liable to originate and vanish.

Ayaṁ vuccatāvuso, vijjā;
This is called knowledge.

ettāvatā ca vijjāgato hotī”ti.
And this is how a knowledgeable person is defined.”

Tatiyaṁ.