sutta » sn » sn23 » Saṁyutta Nikāya 23.9

Translators: sujato

Linked Discourses 23.9

1. Paṭhamamāravagga
1. About Māra

Chandarāgasutta

Desire and Greed

Sāvatthinidānaṁ.
At Sāvatthī.

Ekamantaṁ nisinnaṁ kho āyasmantaṁ rādhaṁ bhagavā etadavoca:
When Venerable Rādha was seated to one side, the Buddha said to him:

“rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā, taṁ pajahatha.
“Rādha, you should give up any desire, greed, relishing, and craving for form.

Evaṁ taṁ rūpaṁ pahīnaṁ bhavissati ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ.
Thus that form will be given up, cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.

Vedanāya yo chando yo rāgo yā nandī yā taṇhā, taṁ pajahatha.
You should give up any desire, greed, relishing, and craving for feeling …

Evaṁ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.

Saññāya …
perception …

saṅkhāresu yo chando yo rāgo yā nandī yā taṇhā, taṁ pajahatha.
choices …

Evaṁ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.

Viññāṇe yo chando yo rāgo yā nandī yā taṇhā, taṁ pajahatha.
consciousness.

Evaṁ taṁ viññāṇaṁ pahīnaṁ bhavissati …pe… anuppādadhamman”ti.
Thus that consciousness will be given up, cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.”

Navamaṁ.