sutta » sn » sn23 » Saṁyutta Nikāya 23.22

Translators: sujato

Linked Discourses 23.22

2. Dutiyamāravagga
2. About Māra (2nd)

Nirodhadhammasutta

Liable To Cease

Sāvatthinidānaṁ.
At Sāvatthī.

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca:
Seated to one side, Venerable Rādha said to the Buddha:

“‘nirodhadhammo, nirodhadhammo’ti, bhante, vuccati.
“Sir, they speak of ‘liable to cease’.

Katamo nu kho, bhante, nirodhadhammo”ti?
What is liable to cease?”

“Rūpaṁ kho, rādha, nirodhadhammo, vedanā nirodhadhammo, saññā nirodhadhammo, saṅkhārā nirodhadhammo, viññāṇaṁ nirodhadhammo.
“Rādha, form, feeling, perception, choices, and consciousness are liable to cease.

Evaṁ passaṁ …pe…
Seeing this …

nāparaṁ itthattāyāti pajānātī”ti.
They understand: ‘… there is no return to any state of existence.’”

Dvādasamaṁ.

Dutiyamāravaggo.

Tassuddānaṁ

Māro ca māradhammo ca,

Aniccena apare duve;

Dukkhena ca duve vuttā,

Anattena tatheva ca;

Khayavayasamudayaṁ,

Nirodhadhammena dvādasāti.