sutta » sn » sn23 » Saṁyutta Nikāya 23.34

Translators: sujato

Linked Discourses 23.34

3. Āyācanavagga
3. Appeals

Nirodhadhammasutta

Liable To Cease

Sāvatthinidānaṁ.
At Sāvatthī.

Āyasmā rādho bhagavantaṁ etadavoca:
Venerable Rādha said to the Buddha:

“sādhu me, bhante, bhagavā saṅkhittena dhammaṁ desetu, yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan”ti.
“Sir, may the Buddha please teach me Dhamma in brief. When I’ve heard it, I’ll live alone, withdrawn, diligent, keen, and resolute.”

“Yo kho, rādha, nirodhadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.
“Rādha, you should give up any desire, any greed, any desire and greed for whatever is liable to cease.

Ko ca, rādha, nirodhadhammo?
And what is liable to cease?

Rūpaṁ kho, rādha, nirodhadhammo; tatra te chando pahātabbo …pe…
Form is liable to cease. You should give up any desire, any greed, any desire and greed for it.

vedanā nirodhadhammo; tatra te chando pahātabbo …pe…
Feeling …

saññā nirodhadhammo; tatra te chando pahātabbo …pe…
Perception …

saṅkhārā nirodhadhammo; tatra te chando pahātabbo …pe…
Choices …

viññāṇaṁ nirodhadhammo; tatra te chando pahātabbo …pe…
Consciousness is liable to cease. You should give up any desire, any greed, any desire and greed for it.

yo kho, rādha, nirodhadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo”ti.
You should give up any desire, any greed, any desire and greed for whatever is liable to cease.”

Āyācanavaggo tatiyo.

Tassuddānaṁ

Māro ca māradhammo ca,

Aniccena apare duve;

Dukkhena ca duve vuttā,

Anattena tatheva ca;

Khayavayasamudayaṁ,

Nirodhadhammena dvādasāti.