sutta » sn » sn26 » Saṁyutta Nikāya 26.8

Translators: sujato

Linked Discourses 26.8

1. Uppādavagga
1. Arising

Taṇhāsutta

Craving

Sāvatthinidānaṁ.
At Sāvatthī.

“Yo kho, bhikkhave, rūpataṇhāya uppādo ṭhiti …pe…
“Mendicants, the arising of craving for sights …

jarāmaraṇassa pātubhāvo …pe…

yo dhammataṇhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo.
craving for ideas … is the manifestation of old age and death.

Yo ca kho, bhikkhave, rūpataṇhāya nirodho …pe…
The cessation of craving for sights …

jarāmaraṇassa atthaṅgamo …pe…

yo dhammataṇhāya nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṁ vūpasamo, jarāmaraṇassa atthaṅgamo”ti.
craving for ideas … is the ending of old age and death.”

Aṭṭhamaṁ.