sutta » sn » sn26 » Saṁyutta Nikāya 26.9

Translators: sujato

Linked Discourses 26.9

1. Uppādavagga
1. Arising

Dhātusutta

Elements

Sāvatthinidānaṁ.
At Sāvatthī.

“Yo kho, bhikkhave, pathavīdhātuyā uppādo ṭhiti abhinibbatti pātubhāvo …pe… jarāmaraṇassa pātubhāvo;
“Mendicants, the arising, continuation, rebirth, and manifestation of the earth element,

yo āpodhātuyā …
the water element,

yo tejodhātuyā …
the fire element,

yo vāyodhātuyā …
the air element,

yo ākāsadhātuyā …
the space element,

yo viññāṇadhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo.
and the consciousness element is the arising of suffering, the continuation of diseases, and the manifestation of old age and death.

Yo ca kho, bhikkhave, pathavīdhātuyā nirodho …pe… jarāmaraṇassa atthaṅgamo;
The cessation of the earth element,

yo āpodhātuyā nirodho …
the water element,

yo tejodhātuyā nirodho …
the fire element,

yo vāyodhātuyā nirodho …
the air element,

yo ākāsadhātuyā nirodho …
the space element,

yo viññāṇadhātuyā nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṁ vūpasamo, jarāmaraṇassa atthaṅgamo”ti.
and the consciousness element is the cessation of suffering, the settling of diseases, and the ending of old age and death.”

Navamaṁ.