sutta » sn » sn28 » Saṁyutta Nikāya 28.1

Translators: sujato

Linked Discourses 28.1

1. Sāriputtavagga
1. With Sāriputta

Vivekajasutta

Born of Seclusion

Ekaṁ samayaṁ āyasmā sāriputto sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
At one time Venerable Sāriputta was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Atha kho āyasmā sāriputto pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pāvisi.
Then Venerable Sāriputta robed up in the morning and, taking his bowl and robe, entered Sāvatthī for alms.

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena andhavanaṁ tenupasaṅkami divāvihārāya.
He wandered for alms in Sāvatthī. After the meal, on his return from almsround, he went to the Dark Forest,

Andhavanaṁ ajjhogāhetvā aññatarasmiṁ rukkhamūle divāvihāraṁ nisīdi.
plunged deep into it, and sat at the root of a tree for the day’s meditation.

Atha kho āyasmā sāriputto sāyanhasamayaṁ paṭisallānā vuṭṭhito yena jetavanaṁ anāthapiṇḍikassa ārāmo tenupasaṅkami.
Then in the late afternoon, Sāriputta came out of retreat and went to Jeta’s Grove, Anāthapiṇḍika’s monastery.

Addasā kho āyasmā ānando āyasmantaṁ sāriputtaṁ dūratova āgacchantaṁ.
Venerable Ānanda saw him coming off in the distance,

Disvāna āyasmantaṁ sāriputtaṁ etadavoca:
and said to him:

“vippasannāni kho te, āvuso sāriputta, indriyāni; parisuddho mukhavaṇṇo pariyodāto.
“Reverend Sāriputta, your faculties are so very clear, and your complexion is pure and bright.

Katamenāyasmā sāriputto ajja vihārena vihāsī”ti?
What meditation were you practicing today?”

“Idhāhaṁ, āvuso, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharāmi.
“Reverend, quite secluded from sensual pleasures, secluded from unskillful qualities, I entered and remained in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

Tassa mayhaṁ, āvuso, na evaṁ hoti:
But it didn’t occur to me:

‘ahaṁ paṭhamaṁ jhānaṁ samāpajjāmī’ti vā ‘ahaṁ paṭhamaṁ jhānaṁ samāpanno’ti vā ‘ahaṁ paṭhamā jhānā vuṭṭhito’ti vā”ti.
‘I am entering the first absorption’ or ‘I have entered the first absorption’ or ‘I am emerging from the first absorption’.”

Tathā hi panāyasmato sāriputtassa dīgharattaṁ ahaṅkāramamaṅkāramānānusayā susamūhatā.
“That must be because Venerable Sāriputta has long ago totally eradicated ego, possessiveness, and the underlying tendency to conceit.

Tasmā āyasmato sāriputtassa na evaṁ hoti:
That’s why it didn’t occur to you:

“‘ahaṁ paṭhamaṁ jhānaṁ samāpajjāmī’ti vā ‘ahaṁ paṭhamaṁ jhānaṁ samāpanno’ti vā ‘ahaṁ paṭhamā jhānā vuṭṭhito’ti vā”ti.
‘I am entering the first absorption’ or ‘I have entered the first absorption’ or ‘I am emerging from the first absorption’.”

Paṭhamaṁ.