sutta » sn » sn28 » Saṁyutta Nikāya 28.3

Translators: sujato

Linked Discourses 28.3

1. Sāriputtavagga
1. With Sāriputta

Pītisutta

Rapture

Sāvatthinidānaṁ.
At Sāvatthī.

Addasā kho āyasmā ānando …pe…
Venerable Ānanda saw Venerable Sāriputta and said to him:

“vippasannāni kho te, āvuso sāriputta, indriyāni; parisuddho mukhavaṇṇo pariyodāto.
“Reverend Sāriputta, your faculties are so very clear, and your complexion is pure and bright.

Katamenāyasmā sāriputto ajja vihārena vihāsī”ti?
What meditation were you practicing today?”

“Idhāhaṁ, āvuso, pītiyā ca virāgā upekkhako ca vihāsiṁ sato ca sampajāno sukhañca kāyena paṭisaṁvedemi; yaṁ taṁ ariyā ācikkhanti ‘upekkhako satimā sukhavihārī’ti tatiyaṁ jhānaṁ upasampajja viharāmi.
“Reverend, with the fading away of rapture, I entered and remained in the third absorption, where I meditated with equanimity, mindful and aware, personally experiencing the bliss of which the noble ones declare, ‘Equanimous and mindful, one meditates in bliss.’

Tassa mayhaṁ, āvuso, na evaṁ hoti:
But it didn’t occur to me:

‘ahaṁ tatiyaṁ jhānaṁ samāpajjāmī’ti vā ‘ahaṁ tatiyaṁ jhānaṁ samāpanno’ti vā ‘ahaṁ tatiyā jhānā vuṭṭhito’ti vā”ti.
‘I am entering the third absorption’ or ‘I have entered the third absorption’ or ‘I am emerging from the third absorption’.”

Tathā hi panāyasmato sāriputtassa dīgharattaṁ ahaṅkāramamaṅkāramānānusayā susamūhatā.
“That must be because Venerable Sāriputta has long ago totally eradicated ego, possessiveness, and the underlying tendency to conceit.

Tasmā āyasmato sāriputtassa na evaṁ hoti:
That’s why it didn’t occur to you:

“‘ahaṁ tatiyaṁ jhānaṁ samāpajjāmī’ti vā ‘ahaṁ tatiyaṁ jhānaṁ samāpanno’ti vā ‘ahaṁ tatiyā jhānā vuṭṭhito’ti vā”ti.
‘I am entering the third absorption’ or ‘I have entered the third absorption’ or ‘I am emerging from the third absorption’.”

Tatiyaṁ.