sutta » sn » sn29 » Saṁyutta Nikāya 29.3

Translators: sujato

Linked Discourses 29.3

1. Nāgavagga
1. Dragons

Uposathasutta

Sabbath

Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha, sat down to one side, and said to him:

“ko nu kho, bhante, hetu, ko paccayo, yena m’idhekacce aṇḍajā nāgā uposathaṁ upavasanti vossaṭṭhakāyā ca bhavantī”ti?
“Sir, what is the cause, what is the reason why some egg-born dragons keep the sabbath, having transformed their bodies?”

“Idha, bhikkhu, ekaccānaṁ aṇḍajānaṁ nāgānaṁ evaṁ hoti:
“Mendicant, it’s when some egg-born dragons think:

‘mayaṁ kho pubbe kāyena dvayakārino ahumha, vācāya dvayakārino, manasā dvayakārino.
‘In the past we did both kinds of deeds by body, speech, and mind.

Te mayaṁ kāyena dvayakārino, vācāya dvayakārino, manasā dvayakārino, kāyassa bhedā paraṁ maraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapannā.
When the body broke up, after death, we were reborn in the company of the egg-born dragons.

Sacajja mayaṁ kāyena sucaritaṁ careyyāma, vācāya sucaritaṁ careyyāma, manasā sucaritaṁ careyyāma, evaṁ mayaṁ kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyyāma.
If today we do good things by body, speech, and mind, when the body breaks up, after death, we may be reborn in a good place, a heavenly realm.

Handa mayaṁ etarahi kāyena sucaritaṁ carāma, vācāya sucaritaṁ carāma, manasā sucaritaṁ carāmā’ti.
Come, let us do good things by way of body, speech, and mind.’

Ayaṁ kho, bhikkhu, hetu, ayaṁ paccayo, yena m’idhekacce aṇḍajā nāgā uposathaṁ upavasanti vossaṭṭhakāyā ca bhavantī”ti.
This is the cause, this is the reason why some egg-born dragons keep the sabbath, having transformed their bodies.”

Tatiyaṁ.