sutta » sn » sn29 » Saṁyutta Nikāya 29.6

Translators: sujato

Linked Discourses 29.6

1. Nāgavagga
1. Dragons

Catutthauposathasutta

Sabbath (4th)

Sāvatthinidānaṁ.
At Sāvatthī.

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

“ko nu kho, bhante, hetu, ko paccayo, yena m’idhekacce opapātikā nāgā uposathaṁ upavasanti vossaṭṭhakāyā ca bhavantī”ti?
“Sir, what is the cause, what is the reason why some spontaneously-born dragons keep the sabbath, having transformed their bodies?”

“Idha, bhikkhu, ekaccānaṁ opapātikānaṁ nāgānaṁ evaṁ hoti:
“Mendicant, it’s when some spontaneously-born dragons think:

‘mayaṁ kho pubbe kāyena dvayakārino ahumha, vācāya dvayakārino, manasā dvayakārino.
‘In the past we did both kinds of deeds by body, speech, and mind.

Te mayaṁ kāyena dvayakārino, vācāya dvayakārino, manasā dvayakārino, kāyassa bhedā paraṁ maraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapannā.
When the body broke up, after death, we were reborn in the company of the spontaneously-born dragons.

Sacajja mayaṁ kāyena sucaritaṁ careyyāma, vācāya … manasā sucaritaṁ careyyāma, evaṁ mayaṁ kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyyāma.
If today we do good things by body, speech, and mind, when the body breaks up, after death, we may be reborn in a good place, a heavenly realm.

Handa mayaṁ etarahi kāyena sucaritaṁ carāma, vācāya … manasā sucaritaṁ carāmā’ti.
Come, let us do good things by way of body, speech, and mind.’

Ayaṁ kho, bhikkhu, hetu, ayaṁ paccayo, yena m’idhekacce opapātikā nāgā uposathaṁ upavasanti vossaṭṭhakāyā ca bhavantī”ti.
This is the cause, this is the reason why some spontaneously-born dragons keep the sabbath, having transformed their bodies.”

Chaṭṭhaṁ.