sutta » sn » sn33 » Saṁyutta Nikāya 33.5

Translators: sujato

Linked Discourses 33.5

1. Vacchagottavagga
1. With Vacchagotta

Viññāṇaaññāṇasutta

Not Knowing Consciousness

Sāvatthinidānaṁ.
At Sāvatthī.

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca:
Then the wanderer Vacchagotta said to the Buddha:

“ko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti—
“What is the cause, Mister Gotama, what is the reason why these various misconceptions arise in the world? …”

sassato lokoti vā, asassato lokoti vā …pe…

neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti?

“Viññāṇe kho, vaccha, aññāṇā, viññāṇasamudaye aññāṇā, viññāṇanirodhe aññāṇā, viññāṇanirodhagāminiyā paṭipadāya aññāṇā;
“Vaccha, it is because of not knowing consciousness, its origin, its cessation, and the practice that leads to its cessation …”

evamimāni anekavihitāni diṭṭhigatāni loke uppajjanti—

sassato lokoti vā, asassato lokoti vā …pe…

neva hoti na na hoti tathāgato paraṁ maraṇāti vāti.

Ayaṁ kho, vaccha, hetu, ayaṁ paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti—

sassato lokoti vā, asassato lokoti vā …pe…

neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti.

Pañcamaṁ.