sutta » sn » sn33 » Saṁyutta Nikāya 33.16–20

Translators: sujato

Linked Discourses 33.16–20

1. Vacchagottavagga
1. With Vacchagotta

Rūpaananubodhādisuttapañcaka
Five Discourses on Not Understanding Form, Etc.

Sāvatthinidānaṁ.
At Sāvatthī.

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca—

ko nu kho, bho gotama, hetu, ko paccayo …pe…

rūpe kho, vaccha, ananubodhā …pe… “rūpanirodhagāminiyā paṭipadāya ananubodhā …pe….
“Vaccha, it is because of not understanding form …

Sāvatthinidānaṁ.

“Vedanāya kho, vaccha …pe….
feeling …

Sāvatthinidānaṁ.

“Saññāya kho, vaccha …pe….
perception …

Sāvatthinidānaṁ.

“Saṅkhāresu kho, vaccha …pe….
choices …

Sāvatthinidānaṁ.

“Viññāṇe kho, vaccha, ananubodhā …pe…
consciousness …”

viññāṇanirodhagāminiyā paṭipadāya ananubodhā …pe…

vīsatimaṁ.