sutta » sn » sn33 » Saṁyutta Nikāya 33.51–54

Translators: sujato

Linked Discourses 33.51

1. Vacchagottavagga
1. With Vacchagotta

Rūpaappaccakkhakammādisuttacatukka
Four Discourses on Not Directly Experiencing Form, Etc.

Sāvatthinidānaṁ.
At Sāvatthī.

Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi.
Then the wanderer Vacchagotta went up to the Buddha and exchanged greetings with him.

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side, and said to the Buddha:

“ko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti—
“What is the cause, Mister Gotama, what is the reason why these various misconceptions arise in the world? …”

sassato lokoti vā …pe…

neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti?

“Rūpe kho, vaccha, appaccakkhakammā, rūpasamudaye appaccakkhakammā, rūpanirodhe appaccakkhakammā, rūpanirodhagāminiyā paṭipadāya appaccakkhakammā …pe….
“Vaccha, it is because of not directly experiencing form …

Sāvatthinidānaṁ.

“Vedanāya kho, vaccha, appaccakkhakammā …pe… vedanānirodhagāminiyā paṭipadāya appaccakkhakammā …pe….
feeling …

Sāvatthinidānaṁ.

“Saññāya kho, vaccha, appaccakkhakammā …pe… saññānirodhagāminiyā paṭipadāya appaccakkhakammā …pe….
perception …

Sāvatthinidānaṁ.

“Saṅkhāresu kho, vaccha, appaccakkhakammā …pe… saṅkhāranirodhagāminiyā paṭipadāya appaccakkhakammā …pe….
choices …”

Catupaññāsamaṁ.