sutta » sn » sn34 » Saṁyutta Nikāya 34.4

Translators: sujato

Linked Discourses 34.4

1. Jhānavagga
1. Absorption

Samādhimūlakakallitasutta

Gladdening for Immersion

Sāvatthinidānaṁ.
At Sāvatthī.

“Cattārome, bhikkhave, jhāyī.
“Mendicants, there are these four meditators.

Katame cattāro?
What four?

Idha, bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo hoti, na samādhismiṁ kallitakusalo.
One meditator is skilled in immersion but not in gladdening the mind for immersion. …”

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ kallitakusalo hoti, na samādhismiṁ samādhikusalo.

Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṁ samādhikusalo hoti, na ca samādhismiṁ kallitakusalo.

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ kallitakusalo ca.

Tatra, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti samādhismiṁ kallitakusalo ca ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi, bhikkhave, gavā khīraṁ …pe…

pavaro cā”ti.

Catutthaṁ.