sutta » sn » sn34 » Saṁyutta Nikāya 34.10

Translators: sujato

Linked Discourses 34.10

1. Jhānavagga
1. Absorption

Samādhimūlakasappāyakārīsutta

Conducive to Immersion

Sāvatthinidānaṁ.
At Sāvatthī.

“Cattārome, bhikkhave, jhāyī.
“Mendicants, there are these four meditators.

Katame cattāro?
What four?

Idha, bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo hoti, na samādhismiṁ sappāyakārī.
One meditator is skilled in immersion but not in doing what’s conducive to it. …”

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ sappāyakārī hoti, na samādhismiṁ samādhikusalo.

Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṁ samādhikusalo hoti, na ca samādhismiṁ sappāyakārī.

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ sappāyakārī ca.

Tatra, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti samādhismiṁ sappāyakārī ca ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi, bhikkhave, gavā khīraṁ …pe…

pavaro cā”ti.

Dasamaṁ.

(Samādhimūlakaṁ.)