sutta » sn » sn34 » Saṁyutta Nikāya 34.12

Translators: sujato

Linked Discourses 34.12

1. Jhānavagga
1. Absorption

Samāpattimūlakavuṭṭhānasutta

Entering and Emerging

Sāvatthinidānaṁ.
At Sāvatthī.

“Cattārome, bhikkhave, jhāyī.
“Mendicants, there are these four meditators.

Katame cattāro?
What four?

Idha, bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo hoti, na samādhismiṁ vuṭṭhānakusalo.
One meditator is skilled in entering immersion but not in emerging from it. …”

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ vuṭṭhānakusalo hoti, na samādhismiṁ samāpattikusalo.

Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṁ samāpattikusalo hoti, na ca samādhismiṁ vuṭṭhānakusalo.

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo ca hoti, samādhismiṁ vuṭṭhānakusalo ca.

Tatra, bhikkhave, yvāyaṁ jhāyī …pe…

pavaro cā”ti.

Dvādasamaṁ.