sutta » sn » sn34 » Saṁyutta Nikāya 34.20–27

Translators: sujato

Linked Discourses 34.20–27

1. Jhānavagga
1. Absorption

Ṭhitimūlakavuṭṭhānasuttādiaṭṭhaka

Eight on Remaining and Emergence, Etc.

Sāvatthinidānaṁ.
At Sāvatthī.

“Cattārome, bhikkhave, jhāyī.
“Mendicants, there are these four meditators.

Katame cattāro?
What four?

Idha, bhikkhave, ekacco jhāyī samādhismiṁ ṭhitikusalo hoti, na samādhismiṁ vuṭṭhānakusalo.
One meditator is skilled in remaining in immersion but not in emerging from it. …”

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ vuṭṭhānakusalo hoti, na samādhismiṁ ṭhitikusalo.

Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṁ ṭhitikusalo hoti, na ca samādhismiṁ vuṭṭhānakusalo.

Idha pana, bhikkhave, ekacco jhāyī samādhismiṁ ṭhitikusalo ca hoti, samādhismiṁ vuṭṭhānakusalo ca.

Tatra, bhikkhave, yvāyaṁ jhāyī …pe…

uttamo ca pavaro cā”ti.

Vīsatimaṁ.

(Purimamūlakāni viya yāva sattavīsatimā ṭhitimūlakasappāyakārīsuttā aṭṭha suttāni pūretabbāni.)
(These eight discourses should be told in full as the previous set.)

(Ṭhitimūlakaṁ.)