sutta » sn » sn34 » Saṁyutta Nikāya 34.50–52

Translators: sujato

Linked Discourses 34.50–52

1. Jhānavagga
1. Absorption

Abhinīhāramūlakasakkaccasuttāditika

Three on Projection and Carefulness

Sāvatthinidānaṁ …
At Sāvatthī.

“samādhismiṁ abhinīhārakusalo hoti, na samādhismiṁ sakkaccakārī …
“One meditator is skilled in projecting the mind purified by immersion but not in practicing carefully for it. …”

samādhismiṁ sakkaccakārī hoti, na samādhismiṁ abhinīhārakusalo …

neva samādhismiṁ abhinīhārakusalo hoti, na ca samādhismiṁ sakkaccakārī …

samādhismiṁ abhinīhārakusalo ca hoti, samādhismiṁ sakkaccakārī ca.

Tatra, bhikkhave, yvāyaṁ jhāyī …pe…

uttamo ca pavaro cā”ti.

Paññāsamaṁ.

“Samādhismiṁ abhinīhārakusalo hoti, na samādhismiṁ sātaccakārī …pe….
“One meditator is skilled in projecting the mind purified by immersion but not in practicing persistently for it. …”

Ekapaññāsamaṁ.

“Samādhismiṁ abhinīhārakusalo hoti, na samādhismiṁ sappāyakārī …pe….
“One meditator is skilled in projecting the mind purified by immersion but not in doing what’s conducive to it. …”

Dvepaññāsamaṁ.

(Abhinīhāramūlakaṁ.)