sutta » sn » sn34 » Saṁyutta Nikāya 34.53–54

Translators: sujato

Linked Discourses 34.53–54

1. Jhānavagga
1. Absorption

Sakkaccamūlakasātaccakārīsuttadukādi

Two on Carefulness and Persistence

Sāvatthinidānaṁ …
At Sāvatthī.

“samādhismiṁ sakkaccakārī hoti, na samādhismiṁ sātaccakārī …
“One meditator is skilled in practicing carefully for immersion but not in practicing persistently for it. …”

samādhismiṁ sātaccakārī hoti, na samādhismiṁ sakkaccakārī …

neva samādhismiṁ sakkaccakārī hoti, na ca samādhismiṁ sātaccakārī …

samādhismiṁ sakkaccakārī ca hoti, samādhismiṁ sātaccakārī ca.

Tatra, bhikkhave, yvāyaṁ …pe…

uttamo ca pavaro cā”ti.

Tepaññāsamaṁ.

“Samādhismiṁ sakkaccakārī hoti, na samādhismiṁ sappāyakārī …pe….
“One meditator is skilled in practicing carefully for immersion but not in doing what’s conducive to it. …”

Catupaññāsamaṁ.