sutta » sn » sn36 » Saṁyutta Nikāya 36.20

Translators: sujato

Linked Discourses 36.20

2. Rahogatavagga
2. In Private

Bhikkhusutta

A Mendicant

“Dvepi mayā, bhikkhave, vedanā vuttā pariyāyena, tissopi mayā vedanā vuttā pariyāyena, pañcapi mayā vedanā vuttā pariyāyena, chapi mayā vedanā vuttā pariyāyena, aṭṭhārasāpi mayā vedanā vuttā pariyāyena, chattiṁsāpi mayā vedanā vuttā pariyāyena, aṭṭhasatampi mayā vedanā vuttā pariyāyena.
“Mendicants, in one explanation I’ve spoken of two feelings. In another explanation I’ve spoken of three feelings, or five, six, eighteen, thirty-six, or a hundred and eight feelings.

Evaṁ pariyāyadesito, bhikkhave, mayā dhammo.
I’ve taught the Dhamma with all these explanations.

Evaṁ pariyāyadesite kho, bhikkhave, mayā dhamme ye aññamaññassa subhāsitaṁ sulapitaṁ na samanumaññissanti, na samanujānissanti, na samanumodissanti, tesaṁ etaṁ pāṭikaṅkhaṁ—bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharissantīti.
This being so, you can expect that those who don’t concede, approve, or agree with what has been well spoken will argue, quarrel, and dispute, continually wounding each other with barbed words.

Evaṁ pariyāyadesito, bhikkhave, mayā dhammo.
I’ve taught the Dhamma with all these explanations.

Evaṁ pariyāyadesite kho, bhikkhave, mayā dhamme ye aññamaññassa subhāsitaṁ sulapitaṁ samanumaññissanti samanujānissanti samanumodissanti, tesaṁ etaṁ pāṭikaṅkhaṁ—samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharissantīti.
This being so, you can expect that those who do concede, approve, or agree with what has been well spoken will live in harmony, appreciating each other, without quarreling, blending like milk and water, and regarding each other with kindly eyes.

Pañcime, bhikkhave, kāmaguṇā …pe…
There are these five kinds of sensual stimulation. …

ṭhānaṁ kho panetaṁ, bhikkhave, vijjati yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ:
It’s possible that wanderers of other religions might say:

‘saññāvedayitanirodhaṁ samaṇo gotamo āha, tañca sukhasmiṁ paññapeti.
‘The ascetic Gotama spoke of the cessation of perception and feeling, and he includes it in happiness.

Tayidaṁ kiṁsu, tayidaṁ kathaṁsū’ti?
What’s up with that?’

Evaṁvādino, bhikkhave, aññatitthiyā paribbājakā evamassu vacanīyā:
Mendicants, when wanderers of other religions say this, you should say to them:

‘na kho, āvuso, bhagavā sukhaññeva vedanaṁ sandhāya sukhasmiṁ paññapeti.
‘Reverends, when the Buddha describes what’s included in happiness, he’s not just referring to pleasant feeling.

Yattha yattha, āvuso, sukhaṁ upalabbhati yahiṁ yahiṁ, taṁ taṁ tathāgato sukhasmiṁ paññapetī’”ti.
The Realized One describes pleasure as included in happiness wherever it is found, and in whatever context.’”

Dasamaṁ.

Rahogatavaggo dutiyo.

Tassuddānaṁ

Rahogataṁ dve ākāsaṁ,

agāraṁ dve ca ānandā;

Sambahulā duve vuttā,

pañcakaṅgo ca bhikkhunāti.