sutta » sn » sn36 » Saṁyutta Nikāya 36.29

Translators: sujato

Linked Discourses 36.29

3. Aṭṭhasatapariyāyavagga
3. The Explanation of the Hundred and Eight

Tatiyasamaṇabrāhmaṇasutta

Ascetics and Brahmins (3rd)

“Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā vedanaṁ nappajānanti, vedanāsamudayaṁ nappajānanti, vedanānirodhaṁ nappajānanti, vedanānirodhagāminiṁ paṭipadaṁ nappajānanti …pe…
“Mendicants, there are ascetics and brahmins who don’t understand feeling, its origin, its cessation, and the practice that leads to its cessation. …

pajānanti …pe… sayaṁ abhiññā sacchikatvā upasampajja viharantī”ti.
There are ascetics and brahmins who do understand …”

Navamaṁ.