sutta » sn » sn37 » Saṁyutta Nikāya 37.16

Translators: sujato

Linked Discourses 37.16

2. Dutiyapeyyālavagga
2. Abbreviated Texts

Anupanāhīsutta

Free of Hostility

“Pañcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati.

Katamehi pañcahi?

Saddho ca hoti, hirimā ca hoti, ottappī ca hoti, anupanāhī ca hoti, paññavā ca hoti—
“… They’re faithful, conscientious, prudent, free of hostility, and wise. …”

imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjatī”ti.

Dutiyaṁ.