sutta » sn » sn40 » Saṁyutta Nikāya 40.2

Translators: sujato

Linked Discourses 40.2

1. Moggallānavagga
1. By Moggallāna

Dutiyajhānapañhāsutta

A Question About the Second Absorption

“‘Dutiyaṁ jhānaṁ, dutiyaṁ jhānan’ti vuccati.
“They speak of this thing called the 'second absorption'.

Katamaṁ nu kho dutiyaṁ jhānanti?
What is the second absorption?

Tassa mayhaṁ, āvuso, etadahosi:
It occurred to me:

‘idha bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.
‘As the placing of the mind and keeping it connected are stilled, a mendicant enters and remains in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.

Idaṁ vuccati dutiyaṁ jhānan’ti.
This is called the second absorption.’

So khvāhaṁ, āvuso, vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharāmi.
And so … I was entering and remaining in the second absorption.

Tassa mayhaṁ, āvuso, iminā vihārena viharato vitakkasahagatā saññāmanasikārā samudācaranti.
While I was in that meditation, perceptions accompanied by placing the mind beset me due to loss of focus.

Atha kho maṁ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca:
Then the Buddha came up to me with his psychic power and said,

‘moggallāna, moggallāna.
‘Moggallāna, Moggallāna!

Mā, brāhmaṇa, dutiyaṁ jhānaṁ pamādo, dutiye jhāne cittaṁ saṇṭhapehi, dutiye jhāne cittaṁ ekodiṁ karohi, dutiye jhāne cittaṁ samādahā’ti.
Don’t neglect the second absorption, brahmin! Settle your mind in the second absorption; unify your mind and immerse it in the second absorption.’

So khvāhaṁ, āvuso, aparena samayena vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihāsiṁ.
And so, after some time … I entered and remained in the second absorption.

Yañhi taṁ, āvuso, sammā vadamāno vadeyya:
So if anyone should be rightly called

‘satthārānuggahito sāvako mahābhiññataṁ patto’ti, mamaṁ taṁ sammā vadamāno vadeyya:
a disciple who attained to great direct knowledge with help from the Teacher, it’s me.”

‘satthārānuggahito sāvako mahābhiññataṁ patto’”ti.

Dutiyaṁ.