sutta » sn » sn40 » Saṁyutta Nikāya 40.10

Translators: sujato

Linked Discourses 40.10

1. Moggallānavagga
1. By Moggallāna

Sakkasutta

With Sakka

Atha kho āyasmā mahāmoggallāno—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—jetavane antarahito devesu tāvatiṁsesu pāturahosi.
And then Venerable Mahāmoggallāna, as easily as a strong person would extend or contract their arm, vanished from Jeta’s Grove and reappeared among the gods of the Thirty-Three.

Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Then Sakka, lord of gods, with five hundred deities came up to Mahāmoggallāna, bowed, and stood to one side. Mahāmoggallāna said to him:

“Sādhu kho, devānaminda, buddhasaraṇagamanaṁ hoti.
“Lord of gods, it’s good to go for refuge to the Buddha.

Buddhasaraṇagamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.
It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.

Sādhu kho, devānaminda, dhammasaraṇagamanaṁ hoti.
It’s good to go for refuge to the teaching.

Dhammasaraṇagamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.
It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.

Sādhu kho, devānaminda, saṅghasaraṇagamanaṁ hoti.
It’s good to go for refuge to the Saṅgha.

Saṅghasaraṇagamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī”ti.
It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.”

“Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṁ hoti.
“My good Moggallāna, it’s good to go for refuge to the Buddha …

Buddhasaraṇagamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṁ hoti.
the teaching …

Dhammasaraṇagamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, mārisa moggallāna, saṅgha …pe…
the Saṅgha.

sugatiṁ saggaṁ lokaṁ upapajjantī”ti.
It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.”

Atha kho sakko devānamindo chahi devatāsatehi saddhiṁ …pe…
Then Sakka, lord of gods, with six hundred deities …

atha kho sakko devānamindo sattahi devatāsatehi saddhiṁ …pe…
Then Sakka, lord of gods, with seven hundred deities …

atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṁ …pe…
Then Sakka, lord of gods, with eight hundred deities …

atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Then Sakka, lord of gods, with eighty thousand deities …

“Sādhu kho, devānaminda, buddhasaraṇagamanaṁ hoti.

Buddhasaraṇagamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, devānaminda, dhammasaraṇagamanaṁ hoti.

Dhammasaraṇagamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, devānaminda, saṅghasaraṇagamanaṁ hoti.

Saṅghasaraṇagamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī”ti.

“Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṁ hoti.

Buddhasaraṇagamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṁ hoti …pe…

sādhu kho, mārisa moggallāna, saṅghasaraṇagamanaṁ hoti.

Saṅghasaraṇagamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī”ti.

Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Then Sakka, lord of gods, with five hundred deities came up to Mahāmoggallāna, bowed, and stood to one side. Mahāmoggallāna said to him:

“Sādhu kho, devānaminda, buddhe aveccappasādena samannāgamanaṁ hoti:
“Lord of gods, it’s good to have experiential confidence in the Buddha:

‘itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā’ti.
‘That Blessed One is perfected, a fully awakened Buddha, accomplished in knowledge and conduct, holy, knower of the world, supreme guide for those who wish to train, teacher of gods and humans, awakened, blessed.’

Buddhe aveccappasādena samannāgamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.
It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.

Sādhu kho, devānaminda, dhamme aveccappasādena samannāgamanaṁ hoti:
It’s good to have experiential confidence in the teaching:

‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhī’ti.
‘The teaching is well explained by the Buddha—apparent in the present life, immediately effective, inviting inspection, relevant, so that sensible people can know it for themselves.’

Dhamme aveccappasādena samannāgamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.
It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.

Sādhu kho, devānaminda, saṅghe aveccappasādena samannāgamanaṁ hoti:
It’s good to have experiential confidence in the Saṅgha:

‘suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā’ti.
‘The Saṅgha of the Buddha’s disciples is practicing the way that’s good, direct, systematic, and proper. It consists of the four pairs, the eight individuals. This is the Saṅgha of the Buddha’s disciples that is worthy of offerings dedicated to the gods, worthy of hospitality, worthy of a religious donation, worthy of greeting with joined palms, and is the supreme field of merit for the world.’

Saṅghe aveccappasādena samannāgamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.
It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.

Sādhu kho, devānaminda, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi.
It’s good to have the ethical conduct that’s loved by the noble ones, unbroken, impeccable, spotless, and unmarred, liberating, praised by sensible people, not mistaken, and leading to immersion.

Ariyakantehi sīlehi samannāgamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī”ti.
It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.”

“Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṁ hoti:
“My good Moggallāna, it’s good to have experiential confidence in the Buddha …

‘itipi so …pe… satthā devamanussānaṁ buddho bhagavā’ti.

Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṁ hoti:
the teaching …

‘svākkhāto bhagavatā dhammo …pe… paccattaṁ veditabbo viññūhī’ti.

Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṁ hoti:
the Saṅgha …

‘suppaṭipanno bhagavato sāvakasaṅgho …pe… anuttaraṁ puññakkhettaṁ lokassā’ti.

Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi …pe… samādhisaṁvattanikehi.
and to have the ethical conduct that’s loved by the noble ones …

Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī”ti.
It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.”

Atha kho sakko devānamindo chahi devatāsatehi saddhiṁ …pe….
Then Sakka, lord of gods, with six hundred deities …

Atha kho sakko devānamindo sattahi devatāsatehi saddhiṁ …pe….
Then Sakka, lord of gods, with seven hundred deities …

Atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṁ …pe….
Then Sakka, lord of gods, with eight hundred deities …

Atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Then Sakka, lord of gods, with eighty thousand deities …

“Sādhu kho, devānaminda, buddhe aveccappasādena samannāgamanaṁ hoti:

‘itipi so bhagavā …pe… satthā devamanussānaṁ buddho bhagavā’ti.

Buddhe aveccappasādena samannāgamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, devānaminda, dhamme aveccappasādena samannāgamanaṁ hoti:

‘svākkhāto bhagavatā dhammo …pe… paccattaṁ veditabbo viññūhī’ti.

Dhamme aveccappasādena samannāgamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, devānaminda, saṅghe aveccappasādena samannāgamanaṁ hoti:

‘suppaṭipanno bhagavato sāvakasaṅgho …pe… anuttaraṁ puññakkhettaṁ lokassā’ti.

Saṅghe aveccappasādena samannāgamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, devānaminda, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi …pe… samādhisaṁvattanikehi.

Ariyakantehi sīlehi samannāgamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī”ti.

“Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṁ hoti:

‘itipi so bhagavā …pe… satthā devamanussānaṁ buddho bhagavā’ti.

Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṁ hoti:

‘svākkhāto bhagavatā dhammo …pe… paccattaṁ veditabbo viññūhī’ti.

Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṁ hoti:

‘suppaṭipanno bhagavato sāvakasaṅgho …pe… anuttaraṁ puññakkhettaṁ lokassā’ti.

Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi …pe… samādhisaṁvattanikehi.

Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī”ti.

Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami …pe…
Then Sakka, lord of gods, with five hundred deities came up to Mahāmoggallāna,

ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
bowed, and stood to one side. Mahāmoggallāna said to him:

“Sādhu kho, devānaminda, buddhasaraṇagamanaṁ hoti.
“Lord of gods, it’s good to go for refuge to the Buddha.

Buddhasaraṇagamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.
It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—
They surpass other gods in ten respects:

dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.
divine life span, beauty, happiness, glory, sovereignty, sights, sounds, smells, tastes, and touches.

Sādhu kho, devānaminda, dhammasaraṇagamanaṁ hoti.
It’s good to go for refuge to the teaching …

Dhammasaraṇagamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.

Sādhu kho, devānaminda, saṅghasaraṇagamanaṁ hoti.
It’s good to go for refuge to the Saṅgha.

Saṅghasaraṇagamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.
It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—
They surpass other gods in ten respects:

dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī”ti.
divine life span, beauty, happiness, glory, sovereignty, sights, sounds, smells, tastes, and touches.”

“Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṁ hoti.
“My good Moggallāna, it’s good to go for refuge to the Buddha …”

Buddhasaraṇagamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā …pe… dibbehi phoṭṭhabbehi.

Sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṁ hoti …pe….

Sādhu kho, mārisa moggallāna, saṅghasaraṇagamanaṁ hoti.

Saṅghasaraṇagamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī”ti.

Atha kho sakko devānamindo chahi devatāsatehi saddhiṁ …pe…
Then Sakka, lord of gods, with six hundred deities …

atha kho sakko devānamindo sattahi devatāsatehi saddhiṁ …pe…
Then Sakka, lord of gods, with seven hundred deities …

atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṁ …pe…
Then Sakka, lord of gods, with eight hundred deities …

atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Then Sakka, lord of gods, with eighty thousand deities …

“Sādhu kho, devānaminda, buddhasaraṇagamanaṁ hoti.

Buddhasaraṇagamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā …pe… dibbehi phoṭṭhabbehi.

Sādhu kho, devānaminda, dhammasaraṇagamanaṁ hoti …pe….

Sādhu kho, devānaminda, saṅghasaraṇagamanaṁ hoti.

Saṅghasaraṇagamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī”ti.

“Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṁ hoti …pe…

sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṁ hoti …pe…

sādhu kho, mārisa moggallāna, saṅghasaraṇagamanaṁ hoti.

Saṅghasaraṇagamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī”ti.

Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Then Sakka, lord of gods, with five hundred deities came up to Mahāmoggallāna, bowed, and stood to one side. Mahāmoggallāna said to him:

“Sādhu kho, devānaminda, buddhe aveccappasādena samannāgamanaṁ hoti:
“Lord of gods, it’s good to have experiential confidence in the Buddha:

‘itipi so bhagavā …pe… satthā devamanussānaṁ buddho bhagavā’ti.
‘That Blessed One is perfected, a fully awakened Buddha … teacher of gods and humans, awakened, blessed.’

Buddhe aveccappasādena samannāgamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.
It’s the reason why some sentient beings, when their body breaks up, after death, are reborn in a good place, a heavenly realm.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—
They surpass other gods in ten respects:

dibbena āyunā …pe… dibbehi phoṭṭhabbehi.
divine life span, beauty, happiness, glory, sovereignty, sights, sounds, smells, tastes, and touches.

Sādhu kho, devānaminda, dhamme aveccappasādena samannāgamanaṁ hoti:
It’s good to have experiential confidence in the teaching …

‘svākkhāto bhagavatā dhammo …pe… paccattaṁ veditabbo viññūhī’ti.

Dhamme aveccappasādena samannāgamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti …pe….

Sādhu kho, devānaminda, saṅghe aveccappasādena samannāgamanaṁ hoti:
It’s good to have experiential confidence in the Saṅgha …

‘suppaṭipanno bhagavato sāvakasaṅgho …pe… lokassā’ti.

Saṅghe aveccappasādena samannāgamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti …pe….

Sādhu kho, devānaminda, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi …pe… samādhisaṁvattanikehi.
It’s good to have the ethical conduct that’s loved by the noble ones …”

Ariyakantehi sīlehi samannāgamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā …pe… dibbehi phoṭṭhabbehī”ti.

“Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṁ hoti:
“My good Moggallāna, it’s good to have experiential confidence in the Buddha …”

‘itipi so bhagavā …pe… satthā devamanussānaṁ buddho bhagavā’ti.

Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā …pe… dibbehi phoṭṭhabbehi.

Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṁ hoti:

‘svākkhāto bhagavatā dhammo …pe… paccattaṁ veditabbo viññūhī’ti.

Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā …pe… dibbehi phoṭṭhabbehi.

Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṁ hoti:

‘suppaṭipanno bhagavato sāvakasaṅgho …pe… lokassā’ti.

Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti …pe….

Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi …pe… samādhisaṁvattanikehi.

Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā …pe… dibbehi phoṭṭhabbehī”ti.

Atha kho sakko devānamindo chahi devatāsatehi saddhiṁ …pe…
Then Sakka, lord of gods, with six hundred deities …

atha kho sakko devānamindo sattahi devatāsatehi saddhiṁ …pe…
Then Sakka, lord of gods, with seven hundred deities …

atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṁ …pe…
Then Sakka, lord of gods, with eight hundred deities …

atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṁ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca:
Then Sakka, lord of gods, with eighty thousand deities …

“Sādhu kho, devānaminda, buddhe aveccappasādena samannāgamanaṁ hoti:

‘itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā’ti.

Buddhe aveccappasādena samannāgamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.

Sādhu kho, devānaminda, dhamme aveccappasādena samannāgamanaṁ hoti:

‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhī’ti.

Dhamme aveccappasādena samannāgamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā …pe… dibbehi phoṭṭhabbehi.

Sādhu kho, devānaminda, saṅghe aveccappasādena samannāgamanaṁ hoti:

‘suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā’ti.

Saṅghe aveccappasādena samannāgamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā …pe… dibbehi phoṭṭhabbehi.

Sādhu kho, devānaminda, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi.

Ariyakantehi sīlehi samannāgamanahetu kho, devānaminda, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī”ti.

“Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṁ hoti:

‘itipi so bhagavā …pe… satthā devamanussānaṁ buddho bhagavā’ti.

Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā …pe… dibbehi phoṭṭhabbehi.

Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṁ hoti:

‘svākkhāto bhagavatā dhammo …pe… paccattaṁ veditabbo viññūhī’ti.

Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā …pe… dibbehi phoṭṭhabbehi.

Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṁ hoti:

‘suppaṭipanno bhagavato sāvakasaṅgho …pe… anuttaraṁ puññakkhettaṁ lokassā’ti.

Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā …pe… dibbehi phoṭṭhabbehi.

Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṁ hoti akhaṇḍehi …pe… samādhisaṁvattanikehi.

Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti—

dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī”ti.

Dasamaṁ.