sutta » sn » sn43 » Saṁyutta Nikāya 43.14–43

Translators: sujato

Linked Discourses 43.14–43

2. Dutiyavagga
Chapter Two

Anāsavādisutta
Undefiled, Etc.

“Anāsavañca vo, bhikkhave, desessāmi anāsavagāmiñca maggaṁ.
“Mendicants, I will teach you the undefiled …

Taṁ suṇātha. Katamañca, bhikkhave, anāsavaṁ …pe….

Saccañca vo, bhikkhave, desessāmi saccagāmiñca maggaṁ.
the truth …

Taṁ suṇātha. Katamañca, bhikkhave, saccaṁ …pe….

Pārañca vo, bhikkhave, desessāmi pāragāmiñca maggaṁ.
the far shore …

Taṁ suṇātha. Katamañca, bhikkhave, pāraṁ …pe….

Nipuṇañca vo, bhikkhave, desessāmi nipuṇagāmiñca maggaṁ.
the subtle …

Taṁ suṇātha. Katamañca, bhikkhave, nipuṇaṁ …pe….

Sududdasañca vo, bhikkhave, desessāmi sududdasagāmiñca maggaṁ.
the very hard to see …

Taṁ suṇātha. Katamañca, bhikkhave, sududdasaṁ …pe….

Ajajjarañca vo, bhikkhave, desessāmi ajajjaragāmiñca maggaṁ.
the freedom from old age …

Taṁ suṇātha. Katamañca, bhikkhave, ajajjaraṁ …pe….

Dhuvañca vo, bhikkhave, desessāmi dhuvagāmiñca maggaṁ.
the constant …

Taṁ suṇātha. Katamañca, bhikkhave, dhuvaṁ …pe….

Apalokitañca vo, bhikkhave, desessāmi apalokitagāmiñca maggaṁ.
the not falling apart …

Taṁ suṇātha. Katamañca, bhikkhave, apalokitaṁ …pe….

Anidassanañca vo, bhikkhave, desessāmi anidassanagāmiñca maggaṁ.
that in which nothing appears …

Taṁ suṇātha. Katamañca, bhikkhave, anidassanaṁ …pe….

Nippapañcañca vo, bhikkhave, desessāmi nippapañcagāmiñca maggaṁ.
the unproliferated …

Taṁ suṇātha.

Katamañca, bhikkhave, nippapañcaṁ …pe…?

Santañca vo, bhikkhave, desessāmi santagāmiñca maggaṁ.
the peaceful …

Taṁ suṇātha. Katamañca, bhikkhave, santaṁ …pe….

Amatañca vo, bhikkhave, desessāmi amatagāmiñca maggaṁ.
the freedom from death …

Taṁ suṇātha. Katamañca, bhikkhave, amataṁ …pe….

Paṇītañca vo, bhikkhave, desessāmi paṇītagāmiñca maggaṁ.
the sublime …

Taṁ suṇātha. Katamañca, bhikkhave, paṇītaṁ …pe….

Sivañca vo, bhikkhave, desessāmi sivagāmiñca maggaṁ.
the state of grace …

Taṁ suṇātha. Katamañca, bhikkhave, sivaṁ …pe….

Khemañca vo, bhikkhave, desessāmi khemagāmiñca maggaṁ.
the sanctuary …

Taṁ suṇātha. Katamañca, bhikkhave, khemaṁ …pe….

Taṇhākkhayañca vo, bhikkhave, desessāmi taṇhākkhayagāmiñca maggaṁ.
the ending of craving …

Taṁ suṇātha.

Katamañca, bhikkhave, taṇhākkhayaṁ …pe…?

Acchariyañca vo, bhikkhave, desessāmi acchariyagāmiñca maggaṁ.
the incredible …

Taṁ suṇātha. Katamañca, bhikkhave, acchariyaṁ …pe….

Abbhutañca vo, bhikkhave, desessāmi abbhutagāmiñca maggaṁ.
the amazing …

Taṁ suṇātha. Katamañca, bhikkhave, abbhutaṁ …pe….

Anītikañca vo, bhikkhave, desessāmi anītikagāmiñca maggaṁ.
the untroubled …

Taṁ suṇātha. Katamañca, bhikkhave, anītikaṁ …pe….

Anītikadhammañca vo, bhikkhave, desessāmi anītikadhammagāmiñca maggaṁ.
the not liable to trouble …

Taṁ suṇātha. Katamañca, bhikkhave, anītikadhammaṁ …pe….

Nibbānañca vo, bhikkhave, desessāmi nibbānagāmiñca maggaṁ.
extinguishment …

Taṁ suṇātha. Katamañca, bhikkhave, nibbānaṁ …pe….

Abyābajjhañca vo, bhikkhave, desessāmi abyābajjhagāmiñca maggaṁ.
the unafflicted …

Taṁ suṇātha. Katamañca, bhikkhave, abyābajjhaṁ …pe….

Virāgañca vo, bhikkhave, desessāmi virāgagāmiñca maggaṁ.
dispassion …

Taṁ suṇātha.

Katamo ca, bhikkhave, virāgo …pe…?

Suddhiñca vo, bhikkhave, desessāmi suddhigāmiñca maggaṁ.
purity …

Taṁ suṇātha. Katamā ca, bhikkhave, suddhi …pe….

Muttiñca vo, bhikkhave, desessāmi muttigāmiñca maggaṁ.
freedom …

Taṁ suṇātha. Katamā ca, bhikkhave, mutti …pe….

Anālayañca vo, bhikkhave, desessāmi anālayagāmiñca maggaṁ.
not clinging …

Taṁ suṇātha. Katamo ca, bhikkhave, anālayo …pe….

Dīpañca vo, bhikkhave, desessāmi dīpagāmiñca maggaṁ.
the island …

Taṁ suṇātha. Katamañca, bhikkhave, dīpaṁ …pe….

Leṇañca vo, bhikkhave, desessāmi leṇagāmiñca maggaṁ.
the protection …

Taṁ suṇātha. Katamañca, bhikkhave, leṇaṁ …pe….

Tāṇañca vo, bhikkhave, desessāmi tāṇagāmiñca maggaṁ.
the shelter …

Taṁ suṇātha. Katamañca, bhikkhave, tāṇaṁ …pe….

Saraṇañca vo, bhikkhave, desessāmi saraṇagāmiñca maggaṁ.
the refuge …”

Taṁ suṇātha. Katamañca, bhikkhave, saraṇaṁ …pe….

Bāttiṁsatimaṁ.