sutta » sn » sn45 » Saṁyutta Nikāya 45.48

Translators: sujato

Linked Discourses 45.48

5. Aññatitthiyapeyyālavagga
5. Abbreviated Texts on Followers of Other Religions

Anupādāparinibbānasutta

Extinguishment by Not Grasping

Sāvatthinidānaṁ.
At Sāvatthī.

“Sace vo, bhikkhave, aññatitthiyā paribbājakā evaṁ puccheyyuṁ:
“Mendicants, if wanderers who follow another religion were to ask you:

‘kimatthiyaṁ, āvuso, samaṇe gotame brahmacariyaṁ vussatī’ti, evaṁ puṭṭhā tumhe, bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ byākareyyātha:
‘Reverends, what’s the purpose of leading the spiritual life under the ascetic Gotama?’ You should answer them like this:

‘anupādāparinibbānatthaṁ kho, āvuso, bhagavati brahmacariyaṁ vussatī’ti.
‘The purpose of leading the spiritual life under the Buddha is extinguishment by not grasping.’

Sace pana vo, bhikkhave, aññatitthiyā paribbājakā evaṁ puccheyyuṁ:
If wanderers of other religions were to ask you:

‘atthi panāvuso, maggo, atthi paṭipadā anupādāparinibbānāyā’ti, evaṁ puṭṭhā tumhe, bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ byākareyyātha:
‘Is there a path and a practice for extinguishment by not grasping?’ You should answer them like this:

‘atthi kho, āvuso, maggo, atthi paṭipadā anupādāparinibbānāyā’ti.
‘There is a path and a practice for extinguishment by not grasping.’

Katamo ca, bhikkhave, maggo, katamā ca paṭipadā anupādāparinibbānāya?
And what is that path, what is that practice for extinguishment by not grasping?

Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṁ—
It is simply this noble eightfold path, that is:

sammādiṭṭhi …pe… sammāsamādhi.
right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion.

Ayaṁ, bhikkhave, maggo, ayaṁ paṭipadā anupādāparinibbānāyāti.
This is the path, this is the practice for extinguishment by not grasping.

Evaṁ puṭṭhā tumhe, bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ byākareyyāthā”ti.
When questioned by wanderers of other religions, that’s how you should answer them.”

Aṭṭhamaṁ.

Aññatitthiyapeyyālaṁ.

Tassuddānaṁ

Virāgasaṁyojanaṁ anusayaṁ,

Addhānaṁ āsavā khayā;

Vijjāvimuttiñāṇañca,

Anupādāya aṭṭhamī.