sutta » sn » sn45 » Saṁyutta Nikāya 45.98–102

Translators: sujato

Linked Discourses 45.98–102

9. Gaṅgāpeyyālavagga
9. Abbreviated Texts on the Ganges

Dutiyādisamuddaninnasuttapañcaka

Five Discourses on Slanting to the Ocean

“Seyyathāpi, bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā;
“Mendicants, the Yamunā river slants, slopes, and inclines to the ocean. …”

evameva kho, bhikkhave, bhikkhu …pe…

seyyathāpi, bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā;
“… the Aciravatī river …”

evameva kho, bhikkhave, bhikkhu …pe…

seyyathāpi, bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā;
“… the Sarabhū river …”

evameva kho, bhikkhave, bhikkhu …pe…

seyyathāpi, bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā;
“… the Mahī river …”

evameva kho, bhikkhave, bhikkhu …pe…

seyyathāpi, bhikkhave, yā kācimā mahānadiyo, seyyathidaṁ—
“… all the great rivers …”

gaṅgā, yamunā, aciravatī, sarabhū, mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā;

evameva kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.

Kathañca, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro?

Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ …pe… sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.

Evaṁ kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro”ti.

Chaṭṭhaṁ.

Gaṅgāpeyyālaṁ.

Tassuddānaṁ

Cha pācīnato ninnā,

Cha ninnā ca samuddato;

Ete dve cha dvādasa honti,

Vaggo tena pavuccatīti;

Gaṅgāpeyyālī pācīnaninnavācanamaggī,

Vivekanissitaṁ dvādasakī paṭhamakī.