sutta » sn » sn45 » Saṁyutta Nikāya 45.103

Translators: sujato

Linked Discourses 45.103

10. Dutiyagaṅgāpeyyālavagga
10. Abbreviated Texts on the Ganges

Paṭhamapācīnaninnasutta

Slanting East

“Seyyathāpi, bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;
“Mendicants, the Ganges river slants, slopes, and inclines to the east.

evameva kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
In the same way, a mendicant who develops and cultivates the noble eightfold path slants, slopes, and inclines to extinguishment.

Kathañca, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro?
And how does a mendicant who develops the noble eightfold path slant, slope, and incline to extinguishment?

Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ …pe… sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ.
It’s when a mendicant develops right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion, which culminate in the removal of greed, hate, and delusion.

Evaṁ kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro”ti.
That’s how a mendicant who develops and cultivates the noble eightfold path slants, slopes, and inclines to extinguishment.”

Paṭhamaṁ.