sutta » sn » sn45 » Saṁyutta Nikāya 45.110–114

Translators: sujato

Linked Discourses 45.110–114

10. Dutiyagaṅgāpeyyālavagga
10. Abbreviated Texts on the Ganges

Dutiyādisamuddaninnasutta
Slanting to the Ocean

“Seyyathāpi, bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā;
“Mendicants, the Yamunā river slants, slopes, and inclines to the ocean. …”

evameva kho, bhikkhave, bhikkhu …pe…

dutiyaṁ.

“Seyyathāpi, bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā;
“… the Aciravatī river …”

evameva kho, bhikkhave, bhikkhu …pe…

tatiyaṁ.

“Seyyathāpi, bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā;
“… the Sarabhū river …”

evameva kho, bhikkhave, bhikkhu …pe…

catutthaṁ.

“Seyyathāpi, bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā;
“… the Mahī river …”

evameva kho, bhikkhave, bhikkhu …pe…

pañcamaṁ.

“Seyyathāpi, bhikkhave, yā kācimā mahānadiyo, seyyathidaṁ—
“… all the great rivers …”

gaṅgā, yamunā, aciravatī, sarabhū, mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā;

evameva kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.

Kathañca, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro?

Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ …pe… sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ.

Evaṁ kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro”ti.

Chaṭṭhaṁ.

(Rāgavinayadvādasakī dutiyakī samuddaninnanti.)