sutta » sn » sn45 » Saṁyutta Nikāya 45.116–120

Translators: sujato

Linked Discourses 45.116–120

10. Dutiyagaṅgāpeyyālavagga
10. Abbreviated Texts on the Ganges

Dutiyādipācīnaninnasutta
Slanting East

“Seyyathāpi, bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;
“Mendicants, the Yamunā river slants, slopes, and inclines to the east. …”

evameva kho, bhikkhave, bhikkhu …pe…

dutiyaṁ.

“Seyyathāpi, bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;
“… the Aciravatī river …”

evameva kho, bhikkhave, bhikkhu …pe…

tatiyaṁ.

“Seyyathāpi, bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;
“… the Sarabhū river …”

evameva kho, bhikkhave, bhikkhu …pe…

catutthaṁ.

“Seyyathāpi, bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;
“… the Mahī river …”

evameva kho, bhikkhave, bhikkhu …pe…

pañcamaṁ.

“Seyyathāpi, bhikkhave, yā kācimā mahānadiyo, seyyathidaṁ—
“… all the great rivers …”

gaṅgā, yamunā, aciravatī, sarabhū, mahī, sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā;

evameva kho, bhikkhave, bhikkhu …pe…

chaṭṭhaṁ.