sutta » sn » sn45 » Saṁyutta Nikāya 45.146–148

Translators: sujato

Linked Discourses 45.146–148

11. Appamādapeyyālavagga
11. Abbreviated Texts on Diligence

Candimādisutta

The Moon, Etc.

“Seyyathāpi, bhikkhave, yā kāci tārakarūpānaṁ pabhā, sabbā tā candimappabhāya kalaṁ nāgghanti soḷasiṁ, candappabhā tāsaṁ aggamakkhāyati;
“The radiance of all the stars is not worth a sixteenth part of the moon’s radiance, so the moon’s radiance is said to be the best of them all. …”

evameva kho, bhikkhave …pe…

aṭṭhamaṁ.

“Seyyathāpi, bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṁ abbhussakkamāno sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca tapate ca virocati ca;
“After the rainy season the sky is clear and cloudless. And when the sun rises, it dispels all the darkness from the sky as it shines and glows and radiates. …”

evameva kho, bhikkhave …pe…

navamaṁ.

“Seyyathāpi, bhikkhave, yāni kānici tantāvutānaṁ vatthānaṁ, kāsikavatthaṁ tesaṁ aggamakkhāyati;
“Mendicants, cloth from Kāsi is said to be the best kind of woven cloth. …”

evameva kho, bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā;

appamādo tesaṁ dhammānaṁ aggamakkhāyati.

Appamattassetaṁ, bhikkhave, bhikkhuno pāṭikaṅkhaṁ—ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissati.

Kathañca, bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti?

Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ …pe… sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ …pe…

evaṁ kho, bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotī”ti.

Dasamaṁ.

(Yadapi tathāgataṁ, tadapi vitthāretabbaṁ.)
(Tell these in full as in the section on the Realized One.)

Appamādavaggo pañcamo.

Tassuddānaṁ

Tathāgataṁ padaṁ kūṭaṁ,

mūlaṁ sāro ca vassikaṁ;

Rājā candimasūriyā ca,

vatthena dasamaṁ padaṁ.