sutta » sn » sn46 » Saṁyutta Nikāya 46.33

Translators: sujato

Linked Discourses 46.33

4. Nīvaraṇavagga
4. Hindrances

Upakkilesasutta

Corruptions

“Pañcime, bhikkhave, jātarūpassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṁ jātarūpaṁ na ceva mudu hoti na ca kammaniyaṁ, na ca pabhassaraṁ pabhaṅgu ca, na ca sammā upeti kammāya.
“Mendicants, there are these five corruptions of gold. When gold is corrupted by these it’s not pliable, workable, or radiant, but is brittle and not completely ready for working.

Katame pañca?
What five?

Ayo, bhikkhave, jātarūpassa upakkileso, yena upakkilesena upakkiliṭṭhaṁ jātarūpaṁ na ceva mudu hoti na ca kammaniyaṁ, na ca pabhassaraṁ pabhaṅgu ca, na ca sammā upeti kammāya.
Iron,

Lohaṁ, bhikkhave, jātarūpassa upakkileso, yena upakkilesena upakkiliṭṭhaṁ jātarūpaṁ …pe…
copper,

tipu, bhikkhave, jātarūpassa upakkileso …pe…
tin,

sīsaṁ, bhikkhave, jātarūpassa upakkileso …pe…
lead,

sajjhu, bhikkhave, jātarūpassa upakkileso, yena upakkilesena upakkiliṭṭhaṁ jātarūpaṁ na ceva mudu hoti na ca kammaniyaṁ, na ca pabhassaraṁ pabhaṅgu ca, na ca sammā upeti kammāya.
and silver.

Ime kho, bhikkhave, pañca jātarūpassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṁ jātarūpaṁ na ceva mudu hoti na ca kammaniyaṁ, na ca pabhassaraṁ pabhaṅgu ca, na ca sammā upeti kammāya.
When gold is corrupted by these five corruptions it’s not pliable, workable, or radiant, but is brittle and not completely ready for working.

Evameva kho, bhikkhave, pañcime cittassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṁ cittaṁ na ceva mudu hoti na ca kammaniyaṁ, na ca pabhassaraṁ pabhaṅgu ca, na ca sammā samādhiyati āsavānaṁ khayāya.
In the same way, there are these five corruptions of the mind. When the mind is corrupted by these it’s not pliable, workable, or radiant. It’s brittle, and not rightly immersed in samādhi for the ending of defilements.

Katame pañca?
What five?

Kāmacchando, bhikkhave, cittassa upakkileso, yena upakkilesena upakkiliṭṭhaṁ cittaṁ na ceva mudu hoti na ca kammaniyaṁ, na ca pabhassaraṁ pabhaṅgu ca, na ca sammā samādhiyati āsavānaṁ khayāya …pe…
Sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

ime kho, bhikkhave, pañca cittassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṁ cittaṁ na ceva mudu hoti na ca kammaniyaṁ, na ca pabhassaraṁ pabhaṅgu ca, na ca sammā samādhiyati āsavānaṁ khayāyā”ti.
These are the five corruptions of the mind. When the mind is corrupted by these it’s not pliable, workable, or radiant. It’s brittle, and not rightly immersed in samādhi for the ending of defilements.”

Tatiyaṁ.