sutta » sn » sn46 » Saṁyutta Nikāya 46.35

Translators: sujato

Linked Discourses 46.35

4. Nīvaraṇavagga
4. Hindrances

Ayonisomanasikārasutta

Irrational Application of Mind

“Ayoniso, bhikkhave, manasikaroto anuppanno ceva kāmacchando uppajjati, uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṁvattati; anuppanno ceva byāpādo uppajjati, uppanno ca byāpādo bhiyyobhāvāya vepullāya saṁvattati; anuppannañceva thinamiddhaṁ uppajjati, uppannañca thinamiddhaṁ bhiyyobhāvāya vepullāya saṁvattati; anuppannañceva uddhaccakukkuccaṁ uppajjati, uppannañca uddhaccakukkuccaṁ bhiyyobhāvāya vepullāya saṁvattati; anuppannā ceva vicikicchā uppajjati, uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṁvattatī”ti.
“Mendicants, when you apply the mind irrationally, sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt arise, and once arisen they increase and grow.”

Pañcamaṁ.

Yonisomanasikārasutta

“Yoniso ca kho, bhikkhave, manasikaroto anuppanno ceva satisambojjhaṅgo uppajjati, uppanno ca satisambojjhaṅgo bhāvanāpāripūriṁ gacchati …pe… anuppanno ceva upekkhāsambojjhaṅgo uppajjati, uppanno ca upekkhāsambojjhaṅgo bhāvanāpāripūriṁ gacchatī”ti.
“Mendicants, when you apply the mind rationally, the awakening factors of mindfulness, investigation of principles, energy, rapture, tranquility, immersion, and equanimity arise, and once they’ve arisen, they’re fully developed.”

Chaṭṭhaṁ.