sutta » sn » sn48 » Saṁyutta Nikāya 48.30

Translators: sujato

Linked Discourses 48.30

3. Chaḷindriyavagga
3. The Six Faculties

Dutiyasamaṇabrāhmaṇasutta

Ascetics and Brahmins (2nd)

“Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā cakkhundriyaṁ nappajānanti, cakkhundriyasamudayaṁ nappajānanti, cakkhundriyanirodhaṁ nappajānanti, cakkhundriyanirodhagāminiṁ paṭipadaṁ nappajānanti;
“Mendicants, there are ascetics and brahmins who don’t understand the eye faculty, its origin, its cessation, and the practice that leads to its cessation.

sotindriyaṁ …pe…
They don’t understand the ear faculty …

ghānindriyaṁ …pe…
nose faculty …

jivhindriyaṁ …pe…
tongue faculty …

kāyindriyaṁ …pe…
body faculty …

manindriyaṁ nappajānanti, manindriyasamudayaṁ nappajānanti, manindriyanirodhaṁ nappajānanti, manindriyanirodhagāminiṁ paṭipadaṁ nappajānanti.
mind faculty, its origin, its cessation, and the practice that leads to its cessation.

Na me te, bhikkhave …pe… sayaṁ abhiññā sacchikatvā upasampajja viharanti.
I don’t deem them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.

Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā cakkhundriyaṁ pajānanti, cakkhundriyasamudayaṁ pajānanti, cakkhundriyanirodhaṁ pajānanti, cakkhundriyanirodhagāminiṁ paṭipadaṁ pajānanti,
There are ascetics and brahmins who do understand the eye faculty, its origin, its cessation, and the practice that leads to its cessation.

sotindriyaṁ …pe…
They understand the ear faculty …

ghānindriyaṁ …pe…
nose faculty …

jivhindriyaṁ …pe…
tongue faculty …

kāyindriyaṁ …pe…
body faculty …

manindriyaṁ pajānanti, manindriyasamudayaṁ pajānanti, manindriyanirodhaṁ pajānanti, manindriyanirodhagāminiṁ paṭipadaṁ pajānanti,
mind faculty, its origin, its cessation, and the practice that leads to its cessation.

te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī”ti.
I deem them as true ascetics and brahmins. Those venerables realize the goal of life as an ascetic or brahmin, and live having realized it with their own insight.”

Dasamaṁ.

Chaḷindriyavaggo tatiyo.

Tassuddānaṁ

Punabbhavo jīvitaññāya,

ekabījī ca suddhakaṁ;

Soto arahasambuddho,

dve ca samaṇabrāhmaṇāti.