sutta » sn » sn48 » Saṁyutta Nikāya 48.35

Translators: sujato

Linked Discourses 48.35

4. Sukhindriyavagga
4. The Pleasure Faculty

Dutiyasamaṇabrāhmaṇasutta

Ascetics and Brahmins (2nd)

“Pañcimāni, bhikkhave, indriyāni.
“Mendicants, there are these five faculties.

Katamāni pañca?
What five?

Sukhindriyaṁ, dukkhindriyaṁ, somanassindriyaṁ, domanassindriyaṁ, upekkhindriyaṁ.
The faculties of pleasure, pain, happiness, sadness, and equanimity.

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā sukhindriyaṁ nappajānanti, sukhindriyasamudayaṁ nappajānanti, sukhindriyanirodhaṁ nappajānanti, sukhindriyanirodhagāminiṁ paṭipadaṁ nappajānanti;
Mendicants, there are ascetics and brahmins who don’t understand the faculty of pleasure, its origin, its cessation, and the practice that leads to its cessation.

dukkhindriyaṁ nappajānanti …pe…
There are ascetics and brahmins who don’t understand the faculty of pain …

somanassindriyaṁ nappajānanti …pe…
happiness …

domanassindriyaṁ nappajānanti …pe…
sadness …

upekkhindriyaṁ nappajānanti, upekkhindriyasamudayaṁ nappajānanti, upekkhindriyanirodhaṁ nappajānanti, upekkhindriyanirodhagāminiṁ paṭipadaṁ nappajānanti;
equanimity, its origin, its cessation, and the practice that leads to its cessation.

na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca panete āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.
I don’t deem them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.

Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā sukhindriyaṁ pajānanti, sukhindriyasamudayaṁ pajānanti, sukhindriyanirodhaṁ pajānanti, sukhindriyanirodhagāminiṁ paṭipadaṁ pajānanti;
There are ascetics and brahmins who do understand the faculty of pleasure, its origin, its cessation, and the practice that leads to its cessation.

dukkhindriyaṁ pajānanti …pe…
There are ascetics and brahmins who do understand the faculty of pain …

somanassindriyaṁ pajānanti …pe…
happiness …

domanassindriyaṁ pajānanti …pe…
sadness …

upekkhindriyaṁ pajānanti, upekkhindriyasamudayaṁ pajānanti, upekkhindriyanirodhaṁ pajānanti, upekkhindriyanirodhagāminiṁ paṭipadaṁ pajānanti,
equanimity, its origin, its cessation, and the practice that leads to its cessation.

te ca kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī”ti.
I deem them as true ascetics and brahmins. Those venerables realize the goal of life as an ascetic or brahmin, and live having realized it with their own insight.”

Pañcamaṁ.