sutta » sn » sn48 » Saṁyutta Nikāya 48.44

Translators: sujato

Linked Discourses 48.44

5. Jarāvagga
5. Old Age

Pubbakoṭṭhakasutta

At the Eastern Gate

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbakoṭṭhake.
At one time the Buddha was staying in Sāvatthī at the eastern gate.

Tatra kho bhagavā āyasmantaṁ sāriputtaṁ āmantesi:
Then the Buddha said to Venerable Sāriputta:

“saddahasi tvaṁ, sāriputta—
“Sāriputta, do you have faith that

saddhindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyaṇaṁ amatapariyosānaṁ …pe… paññindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyaṇaṁ amatapariyosānan”ti?
the faculties of faith, energy, mindfulness, immersion, and wisdom, when developed and cultivated, culminate, finish, and end in freedom from death?”

“Na khvāhaṁ ettha, bhante, bhagavato saddhāya gacchāmi—
“Sir, in this case I don’t rely on faith in the Buddha’s claim that

saddhindriyaṁ …pe… paññindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyaṇaṁ amatapariyosānaṁ.
the faculties of faith, energy, mindfulness, immersion, and wisdom, when developed and cultivated, culminate, finish, and end in freedom from death.

Yesañhetaṁ, bhante, aññātaṁ assa adiṭṭhaṁ aviditaṁ asacchikataṁ aphassitaṁ paññāya, te tattha paresaṁ saddhāya gaccheyyuṁ—
There are those who have not known or seen or understood or realized or experienced this with wisdom. They may rely on faith in this matter.

saddhindriyaṁ …pe… paññindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyaṇaṁ amatapariyosānaṁ.

Yesañca kho etaṁ, bhante, ñātaṁ diṭṭhaṁ viditaṁ sacchikataṁ phassitaṁ paññāya, nikkaṅkhā te tattha nibbicikicchā—
But there are those who have known, seen, understood, realized, and experienced this with wisdom. They have no doubts or uncertainties in this matter.

saddhindriyaṁ …pe… paññindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyaṇaṁ amatapariyosānaṁ.

Mayhañca kho etaṁ, bhante, ñātaṁ diṭṭhaṁ viditaṁ sacchikataṁ phassitaṁ paññāya.
I have known, seen, understood, realized, and experienced this with wisdom.

Nikkaṅkhvāhaṁ tattha nibbicikiccho saddhindriyaṁ …pe… paññindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyaṇaṁ amatapariyosānan”ti.
I have no doubts or uncertainties that the faculties of faith, energy, mindfulness, immersion, and wisdom, when developed and cultivated, culminate, finish, and end in freedom from death.”

“Sādhu sādhu, sāriputta.
“Good, good, Sāriputta!

Yesañhetaṁ, sāriputta, aññātaṁ assa adiṭṭhaṁ aviditaṁ asacchikataṁ aphassitaṁ paññāya, te tattha paresaṁ saddhāya gaccheyyuṁ—
There are those who have not known or seen or understood or realized or experienced this with wisdom. They may rely on faith in this matter.

saddhindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyaṇaṁ amatapariyosānaṁ …pe… paññindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyaṇaṁ amatapariyosānaṁ.

Yesañca kho etaṁ, sāriputta, ñātaṁ diṭṭhaṁ viditaṁ sacchikataṁ phassitaṁ paññāya, nikkaṅkhā te tattha nibbicikicchā—
But there are those who have known, seen, understood, realized, and experienced this with wisdom. They have no doubts or uncertainties that

saddhindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyaṇaṁ amatapariyosānaṁ …pe… paññindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyaṇaṁ amatapariyosānan”ti.
the faculties of faith, energy, mindfulness, immersion, and wisdom, when developed and cultivated, culminate, finish, and end in freedom from death.”

Catutthaṁ.