sutta » sn » sn48 » Saṁyutta Nikāya 48.50

Translators: sujato

Linked Discourses 48.50

5. Jarāvagga
5. Old Age

Āpaṇasutta

At Āpaṇa

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā aṅgesu viharati āpaṇaṁ nāma aṅgānaṁ nigamo.
At one time the Buddha was staying in the land of the Aṅgas, near the Aṅgan town called Āpaṇa.

Tatra kho bhagavā āyasmantaṁ sāriputtaṁ āmantesi:
Then the Buddha said to Venerable Sāriputta:

“yo so, sāriputta, ariyasāvako tathāgate ekantagato abhippasanno, na so tathāgate vā tathāgatasāsane vā kaṅkheyya vā vicikiccheyya vā”ti?
“Sāriputta, would a noble disciple who is sure and devoted to the Realized One have any doubt or uncertainty about the Realized One or his instructions?”

“Yo so, bhante, ariyasāvako tathāgate ekantagato abhippasanno, na so tathāgate vā tathāgatasāsane vā kaṅkheyya vā vicikiccheyya vā.
“Sir, a noble disciple who is sure and devoted to the Realized One would have no doubt or uncertainty about the Realized One or his instructions.

saddhassa hi, bhante, ariyasāvakassa etaṁ pāṭikaṅkhaṁ yaṁ āraddhavīriyo viharissati—akusalānaṁ dhammānaṁ pahānāya, kusalānaṁ dhammānaṁ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.
You can expect that a faithful noble disciple will live with energy roused up for giving up unskillful qualities and embracing skillful qualities. They’re strong, staunchly vigorous, not slacking off when it comes to developing skillful qualities.

Yaṁ hissa, bhante, vīriyaṁ tadassa vīriyindriyaṁ.
For their energy is the faculty of energy.

Saddhassa hi, bhante, ariyasāvakassa āraddhavīriyassa etaṁ pāṭikaṅkhaṁ yaṁ satimā bhavissati, paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā.
You can expect that a faithful and energetic noble disciple will be mindful, with utmost mindfulness and alertness, able to remember and recall what was said and done long ago.

Yā hissa, bhante, sati tadassa satindriyaṁ.
For their mindfulness is the faculty of mindfulness.

Saddhassa hi, bhante, ariyasāvakassa āraddhavīriyassa upaṭṭhitassatino etaṁ pāṭikaṅkhaṁ yaṁ vossaggārammaṇaṁ karitvā labhissati samādhiṁ, labhissati cittassa ekaggataṁ.
You can expect that a faithful, energetic, and mindful noble disciple will, relying on letting go, gain immersion, gain unification of mind.

Yo hissa, bhante, samādhi tadassa samādhindriyaṁ.
For their samādhi is the faculty of immersion.

Saddhassa hi, bhante, ariyasāvakassa āraddhavīriyassa upaṭṭhitassatino samāhitacittassa etaṁ pāṭikaṅkhaṁ yaṁ evaṁ pajānissati—
You can expect that a faithful, energetic, mindful noble disciple with their mind immersed in samādhi will understand this:

anamataggo kho saṁsāro.
‘Transmigration has no known beginning.

Pubbakoṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.

Avijjāya tveva tamokāyassa asesavirāganirodho santametaṁ padaṁ paṇītametaṁ padaṁ, yadidaṁ—
But when that dark mass of ignorance fades away and ceases with nothing left over, that state is peaceful and sublime.

sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.
That is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’

Yā hissa, bhante, paññā tadassa paññindriyaṁ.
For their noble wisdom is the faculty of wisdom.

Saddho so, bhante, ariyasāvako evaṁ padahitvā padahitvā evaṁ saritvā saritvā evaṁ samādahitvā samādahitvā evaṁ pajānitvā pajānitvā evaṁ abhisaddahati:
When a noble disciple has tried again and again, recollected again and again, entered immersion again and again, and understood with wisdom again and again, they will be confident of this:

‘ime kho te dhammā ye me pubbe sutavā ahesuṁ.
‘I have previously heard of these things.

Tenāhaṁ etarahi kāyena ca phusitvā viharāmi, paññāya ca ativijjha passāmī’ti.
But now I have direct meditative experience of them, and see them with penetrating wisdom.’

Yā hissa, bhante, saddhā tadassa saddhindriyan”ti.
For their faith is the faculty of faith.”

“Sādhu sādhu, sāriputta.
“Good, good, Sāriputta!

Yo so, sāriputta, ariyasāvako tathāgate ekantagato abhippasanno, na so tathāgate vā tathāgatasāsane vā kaṅkheyya vā vicikiccheyya vā.
Sāriputta, a noble disciple who is sure and devoted to the Realized One would have no doubt or uncertainty about the Realized One or his instructions. …”

Saddhassa hi, sāriputta, ariyasāvakassa etaṁ pāṭikaṅkhaṁ yaṁ āraddhavīriyo viharissati—
The Buddha then repeated Sāriputta’s answer word for word.

akusalānaṁ dhammānaṁ pahānāya, kusalānaṁ dhammānaṁ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.

Yaṁ hissa, sāriputta, vīriyaṁ tadassa vīriyindriyaṁ.

Saddhassa hi, sāriputta, ariyasāvakassa āraddhavīriyassa etaṁ pāṭikaṅkhaṁ yaṁ satimā bhavissati, paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā.

Yā hissa, sāriputta, sati tadassa satindriyaṁ.

Saddhassa hi, sāriputta, ariyasāvakassa āraddhavīriyassa upaṭṭhitassatino etaṁ pāṭikaṅkhaṁ yaṁ vossaggārammaṇaṁ karitvā labhissati samādhiṁ, labhissati cittassa ekaggataṁ.

Yo hissa, sāriputta, samādhi tadassa samādhindriyaṁ.

Saddhassa hi, sāriputta, ariyasāvakassa āraddhavīriyassa upaṭṭhitassatino samāhitacittassa etaṁ pāṭikaṅkhaṁ yaṁ evaṁ pajānissati—

anamataggo kho saṁsāro.

Pubbakoṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.

Avijjāya tveva tamokāyassa asesavirāganirodho santametaṁ padaṁ paṇītametaṁ padaṁ, yadidaṁ—

sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.

Yā hissa, sāriputta, paññā tadassa paññindriyaṁ.

Saddho so, sāriputta, ariyasāvako evaṁ padahitvā padahitvā evaṁ saritvā saritvā evaṁ samādahitvā samādahitvā evaṁ pajānitvā pajānitvā evaṁ abhisaddahati:

‘ime kho te dhammā ye me pubbe sutavā ahesuṁ.

Tenāhaṁ etarahi kāyena ca phusitvā viharāmi, paññāya ca ativijjha passāmī’ti.

Yā hissa, sāriputta, saddhā tadassa saddhindriyan”ti.

Dasamaṁ.

Jarāvaggo pañcamo.

Tassuddānaṁ

Jarā uṇṇābho brāhmaṇo,

sāketo pubbakoṭṭhako;

Pubbārāme ca cattāri,

piṇḍolo āpaṇena cāti.