sutta » sn » sn48 » Saṁyutta Nikāya 48.58

Translators: sujato

Linked Discourses 48.58

6. Sūkarakhatavagga
6. The Boar’s Cave

Sūkarakhatasutta

The Boar’s Cave

Ekaṁ samayaṁ bhagavā rājagahe viharati gijjhakūṭe pabbate sūkarakhatāyaṁ.
At one time the Buddha was staying near Rājagaha, on the Vulture’s Peak Mountain in the Boar’s Cave.

Tatra kho bhagavā āyasmantaṁ sāriputtaṁ āmantesi:
Then the Buddha said to Venerable Sāriputta:

“kiṁ nu kho, sāriputta, atthavasaṁ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṁ pavattamāno pavattatī”ti?
“Sāriputta, considering what benefit does a mendicant with defilements ended, while still alive, continue to show utmost devotion for the Realized One or his instructions?”

“Anuttarañhi, bhante, yogakkhemaṁ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṁ pavattamāno pavattatī”ti.
“Sir, it is considering the supreme sanctuary from the yoke that a mendicant with defilements ended, while still alive, continues to show utmost devotion for the Realized One or his instructions.”

“Sādhu sādhu, sāriputta.
“Good, good, Sāriputta!

Anuttarañhi, sāriputta, yogakkhemaṁ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṁ pavattamāno pavattati.
For it is considering the supreme sanctuary from the yoke that a mendicant whose defilements are ended, while still alive, continues to show utmost devotion for the Realized One or his instructions.

Katamo ca, sāriputta, anuttaro yogakkhemo yaṁ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṁ pavattamāno pavattatī”ti?
And what is that supreme sanctuary from the yoke?”

“Idha, bhante, khīṇāsavo bhikkhu saddhindriyaṁ bhāveti upasamagāmiṁ sambodhagāmiṁ,
“It’s when a mendicant with defilements ended develops the faculties of faith,

vīriyindriyaṁ bhāveti …pe…
energy,

satindriyaṁ bhāveti …
mindfulness,

samādhindriyaṁ bhāveti …
immersion,

paññindriyaṁ bhāveti upasamagāmiṁ sambodhagāmiṁ.
and wisdom, which lead to peace and awakening.

Ayaṁ kho, bhante, anuttaro yogakkhemo yaṁ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṁ pavattamāno pavattatī”ti.
It is considering this supreme sanctuary from the yoke that a mendicant with defilements ended, while still alive, continues to show utmost devotion for the Realized One or his instructions.”

“Sādhu sādhu, sāriputta.
“Good, good, Sāriputta!

Eso hi, sāriputta, anuttaro yogakkhemo yaṁ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṁ pavattamāno pavattatīti.
For this is that supreme sanctuary from the yoke.

Katamo ca, sāriputta, paramanipaccakāro yaṁ khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṁ pavattamāno pavattatī”ti?
And what is that utmost devotion that a mendicant with defilements ended, while still alive, continues to show towards the Realized One or his instructions?”

“Idha, bhante, khīṇāsavo bhikkhu satthari sagāravo viharati sappatisso, dhamme sagāravo viharati sappatisso, saṅghe sagāravo viharati sappatisso, sikkhāya sagāravo viharati sappatisso, samādhismiṁ sagāravo viharati sappatisso.
“It’s when a mendicant with defilements ended maintains respect and reverence for the Teacher, the teaching, the Saṅgha, the training, and immersion.

Ayaṁ kho, bhante, paramanipaccakāro yaṁ khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṁ pavattamāno pavattatī”ti.
This is that utmost devotion.”

“Sādhu sādhu, sāriputta.
“Good, good, Sāriputta!

Eso hi, sāriputta, paramanipaccakāro yaṁ khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṁ pavattamāno pavattatī”ti.
For this is that utmost devotion that a mendicant with defilements ended, while still alive, continues to show towards the Realized One or his instructions.”

Aṭṭhamaṁ.