sutta » sn » sn48 » Saṁyutta Nikāya 48.60

Translators: sujato

Linked Discourses 48.60

6. Sūkarakhatavagga
6. The Boar’s Cave

Dutiyauppādasutta

Arising (2nd)

“Pañcimāni, bhikkhave, indriyāni bhāvitāni bahulīkatāni anuppannāni uppajjanti, nāññatra sugatavinayā.
“Mendicants, these five faculties don’t arise to be developed and cultivated apart from the Holy One’s training.

Katamāni pañca?
What five?

Saddhindriyaṁ, vīriyindriyaṁ, satindriyaṁ, samādhindriyaṁ, paññindriyaṁ—
The faculties of faith, energy, mindfulness, immersion, and wisdom.

imāni kho, bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni anuppannāni uppajjanti, nāññatra sugatavinayā”ti.
These five faculties don’t arise to be developed and cultivated apart from the Holy One’s training.”

Dasamaṁ.

Sūkarakhatavaggo chaṭṭho.

Tassuddānaṁ

Sālaṁ mallikaṁ sekho ca,

padaṁ sāraṁ patiṭṭhitaṁ;

Brahmasūkarakhatāyo,

uppādā apare duveti.