sutta » sn » sn48 » Saṁyutta Nikāya 48.125–136

Translators: sujato

Linked Discourses 48.125–136

13. Punagaṅgāpeyyālavagga
13. Another Chapter of Abbreviated Texts on the Ganges

Punapācīnādisutta

Another on Sloping East, Etc.

“Seyyathāpi, bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;
“Mendicants, the Ganges river slants, slopes, and inclines to the east.

evameva kho, bhikkhave, bhikkhu pañcindriyāni bhāvento pañcindriyāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
In the same way, a mendicant developing and cultivating the five faculties slants, slopes, and inclines to extinguishment.

Kathañca, bhikkhave, bhikkhu pañcindriyāni bhāvento pañcindriyāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro?
How so?

Idha, bhikkhave, bhikkhu saddhindriyaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ …pe… paññindriyaṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ.
It’s when a mendicant develops the faculties of faith, energy, mindfulness, immersion, and wisdom, which culminate in the removal of greed, hate, and delusion.

Evaṁ kho, bhikkhave, bhikkhu pañcindriyāni bhāvento pañcindriyāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro”ti.
That’s how a mendicant developing and cultivating the five faculties slants, slopes, and inclines to extinguishment.”

Dvādasamaṁ.

Gaṅgāpeyyālavaggo terasamo.

Tassuddānaṁ

Cha pācīnato ninnā,
Six on slanting to the east,

cha ninnā ca samuddato;
and six on slanting to the ocean;

Dvete cha dvādasa honti,
these two sixes make twelve,

vaggo tena pavuccatīti.
and that’s how this chapter is recited.