sutta » sn » sn49 » Saṁyutta Nikāya 49.1–12

Translators: sujato

Linked Discourses 49.1–12

1. Gaṅgāpeyyālavagga
1. Abbreviated Texts on the Ganges

Pācīnādisutta

Sloping East, Etc.

Sāvatthinidānaṁ.
At Sāvatthī.

Tatra kho bhagavā etadavoca:
There the Buddha said:

“cattārome, bhikkhave, sammappadhānā.
“Mendicants, there are these four right efforts.

Katame cattāro?
What four?

Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
It’s when a mendicant generates enthusiasm, tries, makes an effort, exerts the mind, and strives so that bad, unskillful qualities don’t arise.

Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
They generate enthusiasm, try, make an effort, exert the mind, and strive so that bad, unskillful qualities that have arisen are given up.

Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities arise.

Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are completed by development.

Ime kho, bhikkhave, cattāro sammappadhānāti.
These are the four right efforts.

Seyyathāpi, bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;
The Ganges river slants, slopes, and inclines to the east.

evameva kho, bhikkhave, bhikkhu cattāro sammappadhāne bhāvento cattāro sammappadhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
In the same way, a mendicant who develops and cultivates the four right efforts slants, slopes, and inclines to extinguishment.

Kathañca, bhikkhave, bhikkhu cattāro sammappadhāne bhāvento cattāro sammappadhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro?
And how does a mendicant who develops the four right efforts slant, slope, and incline to extinguishment?

Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
They generate enthusiasm, try, make an effort, exert the mind, and strive so that bad, unskillful qualities don’t arise.

Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
They generate enthusiasm, try, make an effort, exert the mind, and strive so that bad, unskillful qualities that have arisen are given up.

Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities arise.

Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are completed by development.

Evaṁ kho, bhikkhave, bhikkhu cattāro sammappadhāne bhāvento cattāro sammappadhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro”ti.
That’s how a mendicant who develops and cultivates the four right efforts slants, slopes, and inclines to extinguishment.”

Dvādasamaṁ.

Gaṅgāpeyyālavaggo paṭhamo.

(Sammappadhānasaṁyuttassa gaṅgāpeyyālī sammappadhānavasena vitthāretabbā.)
(Tell in full as in <a href='https://suttacentral.net/sn45.92'>SN 45.92</a>–102.)

Tassuddānaṁ

Cha pācīnato ninnā,
Six on slanting to the east,

cha ninnā ca samuddato;
and six on slanting to the ocean;

Dvete cha dvādasa honti,
these two sixes make twelve,

vaggo tena pavuccatīti.
and that’s how this chapter is recited.