sutta » sn » sn51 » Saṁyutta Nikāya 51.16

Translators: sujato

Linked Discourses 51.16

2. Pāsādakampanavagga
2. Shaking the Stilt Longhouse

Paṭhamasamaṇabrāhmaṇasutta

Ascetics and Brahmins (1st)

“Ye hi keci, bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā mahiddhikā ahesuṁ mahānubhāvā, sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā.
“Mendicants, all the ascetics and brahmins in the past,

Ye hi keci, bhikkhave, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā mahiddhikā bhavissanti mahānubhāvā, sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā.
future,

Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā mahiddhikā mahānubhāvā, sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā.
or present who are mighty and powerful have become so by developing and cultivating the four bases of psychic power.

Katamesaṁ catunnaṁ?
What four?

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …

vīriyasamādhi …pe…
energy …

cittasamādhi …
mental development …

vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
inquiry, and active effort.

Ye hi keci, bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā mahiddhikā ahesuṁ mahānubhāvā, sabbe te imesaṁyeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā.
All the ascetics and brahmins in the past,

Ye hi keci, bhikkhave, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā mahiddhikā bhavissanti mahānubhāvā, sabbe te imesaṁyeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā.
future,

Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā mahiddhikā mahānubhāvā, sabbe te imesaṁyeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā”ti.
or present who are mighty and powerful have become so by developing and cultivating the four bases of psychic power.”

Chaṭṭhaṁ.