sutta » sn » sn52 » Saṁyutta Nikāya 52.1

Translators: sujato

Linked Discourses 52.1

1. Rahogatavagga
1. In Private

Paṭhamarahogatasutta

In Private (1st)

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ āyasmā anuruddho sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
At one time Venerable Anuruddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Atha kho āyasmato anuruddhassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi:
Then as Anuruddha was in private retreat this thought came to his mind:

“yesaṁ kesañci cattāro satipaṭṭhānā viraddhā, viraddho tesaṁ ariyo maggo sammā dukkhakkhayagāmī.
“Whoever has missed out on these four kinds of mindfulness meditation has missed out on the noble path to the complete ending of suffering.

Yesaṁ kesañci cattāro satipaṭṭhānā āraddhā, āraddho tesaṁ ariyo maggo sammā dukkhakkhayagāmī”ti.
Whoever has undertaken these four kinds of mindfulness meditation has undertaken the noble path to the complete ending of suffering.”

Atha kho āyasmā mahāmoggallāno āyasmato anuruddhassa cetasā cetoparivitakkamaññāya—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—āyasmato anuruddhassa sammukhe pāturahosi.
Then Venerable Mahāmoggallāna knew what Venerable Anuruddha was thinking. As easily as a strong person would extend or contract their arm, he reappeared in front of Anuruddha,

Atha kho āyasmā mahāmoggallāno āyasmantaṁ anuruddhaṁ etadavoca:
and said to him:

“kittāvatā nu kho, āvuso anuruddha, bhikkhuno cattāro satipaṭṭhānā āraddhā hontī”ti?
“Reverend Anuruddha, how do you define the undertaking of the four kinds of mindfulness meditation by a mendicant?”

“Idhāvuso, bhikkhu ajjhattaṁ kāye samudayadhammānupassī viharati, ajjhattaṁ kāye vayadhammānupassī viharati, ajjhattaṁ kāye samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
“Reverend, it’s when a mendicant meditates observing the body internally as liable to originate, as liable to vanish, and as liable to originate and vanish—keen, aware, and mindful, rid of covetousness and displeasure for the world.

Bahiddhā kāye samudayadhammānupassī viharati, bahiddhā kāye vayadhammānupassī viharati, bahiddhā kāye samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
They meditate observing the body externally as liable to originate, as liable to vanish, and as liable to originate and vanish—keen, aware, and mindful, rid of covetousness and displeasure for the world.

Ajjhattabahiddhā kāye samudayadhammānupassī viharati, ajjhattabahiddhā kāye vayadhammānupassī viharati, ajjhattabahiddhā kāye samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
They meditate observing the body internally and externally as liable to originate, as liable to vanish, and as liable to originate and vanish—keen, aware, and mindful, rid of covetousness and displeasure for the world.

So sace ākaṅkhati: ‘appaṭikūle paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati;
If they wish: ‘May I meditate perceiving the repulsive in the unrepulsive,’ that’s what they do.

sace ākaṅkhati: ‘paṭikūle appaṭikūlasaññī vihareyyan’ti, appaṭikūlasaññī tattha viharati;
If they wish: ‘May I meditate perceiving the unrepulsive in the repulsive,’ that’s what they do.

sace ākaṅkhati: ‘appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati;
If they wish: ‘May I meditate perceiving the repulsive in the unrepulsive and the repulsive,’ that’s what they do.

sace ākaṅkhati: ‘paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyyan’ti, appaṭikūlasaññī tattha viharati;
If they wish: ‘May I meditate perceiving the unrepulsive in the repulsive and the unrepulsive,’ that’s what they do.

sace ākaṅkhati: ‘appaṭikūlañca paṭikūlañca tadubhayaṁ abhinivajjetvā upekkhako vihareyyaṁ sato sampajāno’ti, upekkhako tattha viharati sato sampajāno.
If they wish: ‘May I meditate staying equanimous, mindful and aware, rejecting both the repulsive and the unrepulsive,’ that’s what they do.

Ajjhattaṁ vedanāsu samudayadhammānupassī viharati, ajjhattaṁ vedanāsu vayadhammānupassī viharati, ajjhattaṁ vedanāsu samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
They meditate observing feelings internally …

Bahiddhā vedanāsu samudayadhammānupassī viharati, bahiddhā vedanāsu vayadhammānupassī viharati, bahiddhā vedanāsu samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
externally …

Ajjhattabahiddhā vedanāsu samudayadhammānupassī viharati, ajjhattabahiddhā vedanāsu vayadhammānupassī viharati, ajjhattabahiddhā vedanāsu samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
internally and externally as liable to originate, as liable to vanish, and as liable to originate and vanish …

So sace ākaṅkhati: ‘appaṭikūle paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati;

sace ākaṅkhati: ‘paṭikūle appaṭikūlasaññī vihareyyan’ti, appaṭikūlasaññī tattha viharati;

sace ākaṅkhati: ‘appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati;

sace ākaṅkhati: ‘paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyyan’ti, appaṭikūlasaññī tattha viharati;

sace ākaṅkhati: ‘appaṭikūlañca paṭikūlañca tadubhayaṁ abhinivajjetvā upekkhako vihareyyaṁ sato sampajāno’ti, upekkhako tattha viharati sato sampajāno.

Ajjhattaṁ citte …pe…
They meditate observing the mind internally …

bahiddhā citte …pe…
externally …

ajjhattabahiddhā citte samudayadhammānupassī viharati … ajjhattabahiddhā citte vayadhammānupassī viharati … ajjhattabahiddhā citte samudayavayadhammānupassī viharati ātāpī …pe… abhijjhādomanassaṁ.
internally and externally as liable to originate, as liable to vanish, and as liable to originate and vanish …

So sace ākaṅkhati: ‘appaṭikūle paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati …pe…

upekkhako tattha viharati sato sampajāno.

Ajjhattaṁ dhammesu …pe…
They meditate observing principles internally …

bahiddhā dhammesu …pe…
externally …

ajjhattabahiddhā dhammesu samudayadhammānupassī viharati … ajjhattabahiddhā dhammesu vayadhammānupassī viharati … ajjhattabahiddhā dhammesu samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.
internally and externally as liable to originate, as liable to vanish, and as liable to originate and vanish …

So sace ākaṅkhati: ‘appaṭikūle paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati …pe…
If they wish: ‘May I meditate perceiving the repulsive in the unrepulsive,’ that’s what they do. …

upekkhako tattha viharati sato sampajāno.
If they wish: ‘May I meditate staying equanimous, mindful and aware, ignoring both the repulsive and the unrepulsive,’ that’s what they do.

Ettāvatā kho, āvuso, bhikkhuno cattāro satipaṭṭhānā āraddhā hontī”ti.
That’s how to define the undertaking of the four kinds of mindfulness meditation by a mendicant.”

Paṭhamaṁ.