sutta » sn » sn52 » Saṁyutta Nikāya 52.10

Translators: sujato

Linked Discourses 52.10

1. Rahogatavagga
1. In Private

Bāḷhagilānasutta

Gravely Ill

Ekaṁ samayaṁ āyasmā anuruddho sāvatthiyaṁ viharati andhavanasmiṁ ābādhiko dukkhito bāḷhagilāno.
At one time Venerable Anuruddha was staying near Sāvatthī in the Dark Forest. And he was sick, suffering, gravely ill.

Atha kho sambahulā bhikkhū yenāyasmā anuruddho tenupasaṅkamiṁsu; upasaṅkamitvā āyasmantaṁ anuruddhaṁ etadavocuṁ:
Then several mendicants went up to Venerable Anuruddha, and said to him:

“Katamenāyasmato anuruddhassa vihārena viharato uppannā sārīrikā dukkhā vedanā cittaṁ na pariyādāya tiṭṭhantī”ti?
“What meditation does Venerable Anuruddha practice so that physical pain doesn’t occupy his mind?”

“Catūsu kho me, āvuso, satipaṭṭhānesu suppatiṭṭhitacittassa viharato uppannā sārīrikā dukkhā vedanā cittaṁ na pariyādāya tiṭṭhanti.
“Reverends, I meditate with my mind firmly established in the four kinds of mindfulness meditation so that physical pain doesn’t occupy my mind.

Katamesu catūsu?
What four?

Idhāhaṁ, āvuso, kāye kāyānupassī viharāmi …pe…
I meditate observing an aspect of the body …

vedanāsu …pe…
feelings …

citte …pe…
mind …

dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ—
principles—keen, aware, and mindful, rid of covetousness and displeasure for the world.

imesu kho me, āvuso, catūsu satipaṭṭhānesu suppatiṭṭhitacittassa viharato uppannā sārīrikā dukkhā vedanā cittaṁ na pariyādāya tiṭṭhantī”ti.
I meditate with my mind firmly established in these four kinds of mindfulness meditation so that physical pain doesn’t occupy my mind.”

Dasamaṁ.

Rahogatavaggo paṭhamo.

Tassuddānaṁ

Rahogatena dve vuttā,

sutanu kaṇḍakī tayo;

Taṇhākkhayasalaḷāgāraṁ,

ambapāli ca gilānanti.