sutta » sn » sn56 » Saṁyutta Nikāya 56.4

Translators: sujato

Linked Discourses 56.4

1. Samādhivagga
1. Immersion

Dutiyakulaputtasutta

A Gentleman (2nd)

“Ye hi keci, bhikkhave, atītamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajitā yathābhūtaṁ abhisamesuṁ, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisamesuṁ.
“Mendicants, whatever gentlemen—past,

Ye hi keci, bhikkhave, anāgatamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajitā yathābhūtaṁ abhisamessanti, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisamessanti.
future,

Ye hi keci, bhikkhave, etarahi kulaputtā sammā agārasmā anagāriyaṁ pabbajitā yathābhūtaṁ abhisamenti, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisamenti.
or present—truly comprehend after rightly going forth from the lay life to homelessness, all of them truly comprehend the four noble truths.

Katamāni cattāri?
What four?

Dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ.
The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering. …

Ye hi keci, bhikkhave, atītamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajitā yathābhūtaṁ abhisamesuṁ …pe…

abhisamessanti …pe…

abhisamenti, sabbe te imāni cattāri ariyasaccāni yathābhūtaṁ abhisamenti.

Tasmātiha, bhikkhave, ‘idaṁ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.
That’s why you should practice meditation …”

Catutthaṁ.